SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [६] गाथा II-II दीप अनुक्रम [२१९ २२२] कल्प. सुबो व्या० ७ ॥१६४॥ दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) मूलं [६] / गाथा [-] ........... व्याख्यान [८] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्ति: : (अंतेवासी चत्तारि थेरा) शिष्याः चत्वारः स्थविरा: अभूवन् ( धेरे अजनाइले, धेरै अज्जपोमिले, थेरे अजजयंते, थेरे अज्जतावसे) स्थविर : आर्यना गिलः, स्थविरः आर्यपौमिलः स्थविरः आर्यजयन्तः, स्थविरः आर्यतापसः, (थेराओ अज्जनाइलाओ अजनाइला साहा निग्गया) स्थचिरात् आर्यनागिलात् आर्यनागिला शाखा निर्गता ४ ( थेराओ अज्जपोमिलाओ अजपोमिला साहा निग्गया) स्थविराद् आर्यपो मिलादू आर्यपोमिला शाखा ॐ निर्गता (थेराओ अज्जजयंताओ अञ्जजयंती साहा निग्गया ) स्थविरात् आर्यजयन्तात् आर्यजयन्ती शाखा निर्गता (घेराओ अज्जतावसाओ अजतायसी साहा निग्गया ) स्थविरात् आर्यतापसात् आर्यतापसी शाखा निर्गता इति ॥ ( ६ ) ॥ अथ विस्तरवाचनया स्थविरावलीमाह - (विस्थरवायणाएं पुरा अज्जजस महाओ पुरओ थेरावली एवं पलोइज्जइ ) विस्तरवाचनया पुनः आर्ययशोभनात् अग्रतः स्थविरावली एवं प्रलोक्यते, तस्यां किल वाचनायां भूरिशो भेदा लेखकदोषहेतुका ज्ञेयाः, तत्तत्स्थविराणां शाखाः कुलानि च प्रायः सम्प्रति न ज्ञायन्ते, नामान्तरेण तिरोहितानि भविष्यन्तीति तत्र तद्विदः प्रमाणं तत्र कुलं- एकाचार्यसन्ततिर्गणस्तु - ए कवाचनाचारमुनिसमुदायः, यदुक्तं - "तत्थ कुलं विक्रेयं एगायरिअस्स संतई जा उ । दुण्ह कुलाण मिहो पुण साविक्खाणं गणो होइ ॥ १ ॥ " शाखास्तु एकाचार्यसन्ततात्रेय पुरुषविशेषाणां पृथक् पृथगन्वयाः, अथवा १ तत्र कुठं विशेयं एकाचार्यस्य संततिय तु । द्वयोः कुलयोर्मिथः पुनः सापेक्षयोर्गणो भवति ॥ १ ॥ Jan Education V For Pride & Personal Use O ~ 346~ १ आर्यनागिलादिस्यविरावली सू. ६ २० २५ ॥१६४॥ janataly.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy