SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [८] .......... मूलं [६] / गाथा -] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक कल्प.सुबो- ब्या०७ गाथा ॥१६॥ अजमहागिरि वंदे ॥२॥' 'वंदे अजसुहत्यि मुणिपवरं जेण संपई राया। रिद्धिं सब्बपसिद्धं चारित्ता श्रीसंपतिपाविओ परमं ॥१॥' यैरायसुहस्तिभिर्दुर्भिक्षे साधुभ्यो भिक्षा याचमानो द्रमको दीक्षितः, स मृत्वा श्रेणि- वृत्तान्तः कसुतकोणिकसुतोदायिपहोदितनवनन्दपट्टोद्भूतचन्द्रगुप्तसुतबिन्दुसारसुतअशोकश्रीसुतकुणालपुत्रः सम्प्रति- सू.६ नामाभूत,सच जातमात्र एव पितामहदत्तराज्यो रथयात्राप्रवृत्तश्रीआर्यसुहस्तिदर्शनाजातजातिस्मृतिः सपा-18 दलक्ष (१२५०००) जिनालयसपादकोटि (१,२५०००००) नवीनबिम्बपत्रिंशत्सहस्र (३६०००) जीर्णोद्धारप-30 चनवतिसहस्र (९५०००) पित्तलमयप्रतिमाअनेकशतसहस्रसत्रशालादिभिर्विभूषितां त्रिखण्डामपि महीमेकरोत्, यत्तु किरणावलीकृता सपादकोटिनबीनजिनभवनेत्युक्तं तचिन्त्य, अन्तर्वाच्यादौ सपादलक्षेति दर्श: मात्, अनायेंदेशानपि कर मुक्त्वा पूर्व साधुवेषभृद्वण्ठप्रेषणादिना साधुविहारयोग्यान् खसेवकनुपान् जैनधर्मरतांच चकार, तथा-वस्त्रपाान्नध्यादिनासुकद्रव्यविक्रयम् । ये कुर्वन्यथ तानुर्वीपतिः सम्पतिरूचिवान् ॥१॥18 साधुभ्यः सञ्चरङ्गयोऽग्ने, दौकनीयं खवस्तु भो! ते यदाददते पूज्यास्तेभ्यो दातव्यमेव तत् ॥२॥ अस्मत्कोशाधिकारी च, छन्नं दास्यति याचितम् । मूल्यमभ्युल्लसल्लाभ, समस्तं तस्य बस्तुनः॥३॥ अथ ते पृथिवीभत्त:। '७ ॥१६॥ राज्ञया तद् व्यधुर्मुदा । अशुद्धमपि तच्छुद्धबुद्ध्या त्वादायि साधुभिः॥४॥ (थेरस्स णं अजमुहत्धिस्स वासिहसगुत्तस्स) स्थविरस्य आर्यसुहस्तिनः बाशिष्ठगोत्रस्य (अंतेवासी दुवे वन्दे आर्यसहस्तिनं मुनिप्रवरं येन संप्रतिः राजा । ऋद्धिं सर्वप्रसिद्धां चारित्रात् प्रापितः परमाम् ॥ ३ ॥ दीप अनुक्रम [२१९ २२२] ANN ... राजन् संप्रति-वृतान्तं दर्शयते ~344~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy