SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [२०७] गाथा ||R..|| दीप अनुक्रम [२०३] दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः) ........... व्याख्यान [७] मूलं [२०७] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: मुहेणं अतं पासेह) मरुदेवा प्रथमं वृषभं मुखे प्रविशन्तं पश्यति ( सेसाओ गयं ) शेषास्तु जिनजनन्यः प्रथमं गजं पश्यन्ति, वीरमाता तु सिंहमंद्राक्षीत् (नाभिकुलगरस्स साहेइ ) नाभिकुलकराय च कथयति ( सुविणपाढगा नस्थि ) तदा स्वमपाठका न सन्ति (नाभिकुलगरो सयमेव वागरेह ) अतो नाभिकुलकरः स्वयमेव स्वमफलं कथयति ॥ (२०७ ) ॥ (तेणं कालेणं) तस्मिन् काले (तेणं समर्पणं) तस्मिन् समये (उसमे णं अरहा कोसलिए ) ऋषभः अर्हन् कौशलिकः (जे से गिम्हाणं पढमे मासे पढमे पक्खे ) योऽसौ उष्णकालस्य प्रथमो मासः प्रथमः पक्षः (चित्तबहुले) चैत्रस्य कृष्णपक्षः (तस्स णं चित्तबहुलस्स अहमीपक्खेणं) तस्य चैत्रबहुलस्य अष्टमीदिवसे (नवण्हं मासाणं बहुपडिपुन्नाणं ) नवसु मासेषु बहुप्रतिपूर्णेषु सत्सु ( जाव आसाढाहिं नक्खतेणं जोगमुवागएणं ) यावत् उत्तराषाढायां नक्षत्रे चन्द्रयोगं उपागते सति (आरोग्गाऽऽरोग्गं दारयं पयाया) अरोगा माता अरोगं दारकं प्रजाता ॥ (२०८) ॥ ( तं चैव सव्वं जाव देवा देवीओ य वसुहारवासं वासिंसु) तदेव सर्वं यावत् देवाः देव्यश्च वसुधारावर्षणं चक्रुः (सेसं तहेब चारगसोहणमाणुम्माणवणउस्सुमाइयठिवडियजयवज्रं सर्व्वं भाणिअ) शेषं तथैव - पूर्वोक्तप्रकारेण बन्दिमोचनमानोन्मान वर्द्धनशुल्कमोचनप्रमुस्वस्थितिपतितायुपवर्ज सर्व भणितव्यम् ॥ ( २०९ ) ॥ अथ देवलोकच्युतोऽद्भुतरूपोऽनेक देवदेवीपरिवृतः सकलगुणैस्तेभ्यो युगलमनुष्येभ्यः परमोत्कृष्टः क्रमेण प्रवर्द्धमानः सन्नाहाराभिलाषे सुरसञ्चारितामृतरससरसां अङ्गुलिं मुखे प्रक्षिपति, एवं अन्येऽपि तीर्थङ्करा बाल्ये For File & Fersonal Use Only ~ 311~ श्रीऋषभजमादि सू २०४-२०१ ५ १० १४ www.janbary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy