________________
कल्प
सत्र
दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
....... व्याख्यान [७] .......... मूलं [२१०] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी-रचिता वृत्ति::
प्रत
सूत्रांक
[२१०] गाथा ||२..||
कल्प.सुबो-अवगन्तव्याः, पाल्यातिक्रमे पुनरग्निपक्काहारभोजिन:, ऋषभस्तु प्रव्रज्यां यावत् सुरानीतोत्तरकुरुकल्पद्रुमफ-IN म्या०७लान्याखादितवान् , अथ सजाते किश्चिदूनवर्षे च भगवति प्रथमजिनवंशस्थापनं शक्रजीतमिति विचिन्त्य कथं ॥
सुनन्दारिक्तपाणिः स्वामिसमीपं यामीति महती इक्षुयष्टिं आदाय नाभिकुलकरकस्थस्य प्रभोरंग्रे तस्थौ, दृष्ट्वा चेक्षु-II ॥१४॥ 18| यष्टिं दृष्टवदनेन खामिना करे प्रसारिते इक्षु भक्षयसीति भणित्वा तां दत्त्वा इक्ष्वभिलाषात् खामिनो वंश
इक्ष्वाकुनामा भवतु, गोत्रं अपि अस्य एतत्पूर्वजानां इक्ष्वभिलाषात्काश्यपनामेति शको वंशस्थापनां कृतवान् । | अथ किश्चिद्युगलं मातृपितृभ्यां तालवृक्षाधो मुक्तं, तस्मात्पतता तालफलेन पुरुषो व्यापादितः, प्रथमोऽयं अकालमृत्युः, अथ सा कन्या मातापित्रोः खर्गतयोः एकाकिन्येव वने चचार, दृष्ट्वा च तां सुन्दरी युगलिकनरा नाभिकुलकराय न्यवेदयन् , नाभिरपि शिष्टेयं सुनन्दानाम्नी ऋषभपनी भविष्यतीति लोकज्ञापनपुरस्सरं । तां जग्राह, ततः सुनन्दासुमङ्गलाभ्यां सह प्रवर्द्धमानो भगवान् यौवनं अनुप्राप्तः, इन्द्रोऽपि प्रथमजिनविवाहकृत्यं अस्माकं जीतमिति अनेकदेवदेवीकोटिपरिवृतः समागत्य खामिनो वरकृत्यं खयमेव कृतवान्, |वधूकृत्यं च द्वयोरपि कन्ययोदेव्य इति, ततस्ताभ्यां विषयोपभोगिनो भगवतः पदलक्षपूर्वेषु गतेषु भरतनानीरूपं युगलं सुमङ्गला, बाहुबलिसुन्दरीरूपं युगलं च सुनन्दा प्रसुषुवे, तदनु चैकोनपंचाशत् पुत्रयुगलानि ॥१४७।। क्रमात् सुमंगला प्रसूतवती। (उसभेणं अरहाकोसलिए कासवगुत्तेणं)ऋषभः अर्हन कौशलिकः काश्यपगोत्रीयः(तस्स णं पंच नामधिज्जा २८
दीप अनुक्रम २०५]
~312~