SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [२०५] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [२०५] गाथा ||२..|| कल्प.सुबो- (तंजहा) तद्यथा ( उत्तरासाढाहिं चुए, चइत्ता गम्भं वकंते) उत्तराषाढायां च्युतः, च्युत्वा गर्भ उत्पन्नः श्रीषमजब्या०७ II(जाय अभीइणा परिनिव्वुए) यावत् अभिजिन्नक्षत्रे निर्वाणं प्राप्तः ॥ (२०५)॥ न्मादि सू. I (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (उसभे णं अरहा कोसलिए) ऋषभः। २०४-२०९ अर्हन कौशलिकः (जे से गिम्हाणं चउत्थे मासे सत्तमे पक्खे) योऽसौ उष्णकालस्य चतुर्थो मासः सप्तमः पक्षा १५ (आसाढबहुले) आषाढस्य कृष्णपक्षः (तस्स णं आसाढयहुलस्स चउत्थीपक्खेणं) तस्य आषाढयहुलस्य चतुर्थीदिवसे (सब्वट्ठसिद्धाओ महाविमाणाओ) सर्वार्थसिद्धनामकात् महाविमानात् (तित्तीसंसागरोचमट्टिइआओ)त्रयस्त्रिंशत् सागराणि स्थितियंत्र एवंविधात् (अणंतरं चयं चइत्ता) अन्तररहितं च्यवनं कृत्वा (इहेव जंबुद्दीवे दीवे भारहे वासे) अस्मिन्नेव जम्बूद्वीपे द्वीपे भरतक्षेत्रे (इक्खागभूमीए) तदा प्रामादी-18 नामभावात् इक्ष्वाकुभूमिकायां (नाभिकुलगरस्स मरुदेवाए भारियाए) नाभिनामकुलकरस्य मरुदेवाया भार्यायाः कुक्षी (पुब्वरत्तावरत्तकालसमयंसि) पूर्वापररात्रकालसमये-मध्यरात्री (आहारवकंतीए जावर गम्भत्ताए वक्ते) दिव्याहारत्यागेन यावत् गर्भतया उत्पन्नः ॥ (२०६)॥ (उसभेणं अरहा कोसलिए) ऋषभः अहेन् कौशलिका (तिन्नाणोवगए आविहुत्था) त्रिज्ञानोपगतः अभवत् (तंजहा) तद्यथा (चहस्सामित्ति २५ जाणइ, जाव सुमिणे पासह) च्योध्ये इति जानाति, यावत् खमान् पश्यति (तंजहा) तद्यथा (गयवसहगाहा) ॥१४६॥ 'गयवसह इत्यादिगाथाऽत्र वाच्या (सव्वं तहेव नवरं) सर्व तथैव-पूर्वोक्तवत्, अयं विशेषः (पढमं उसभं २७ दीप अनुक्रम [२०१] ~310~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy