SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [१५८] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१५८] गाथा ||२..|| तत्र देवोपसर्गः कमठसम्बन्धी, स चैवं-खामी प्रव्रज्यैकदा विहरन् तापसाश्रमे कूपसमीपे न्यग्रोधाधो निशि केवलोत्यप्रतिमया स्थितः, इतः स मेघमाली सुराधमः श्रीपार्श्वमुपद्रोतुं आगत्य क्रोधान्धः स्वविकुर्वितशार्दूलवृश्चि-1, | चिःम. कादिभिरभीतं प्रभुं निरीक्ष्य गगनेऽन्धकारसन्निभान् मेघान् विकुळ कल्पान्तमेघवदर्षितुं आरेभे, विद्युतश्च अतिरौद्राकारा दिशि दिशि प्रसृताः, गर्जारवं च ब्रह्माण्डस्फोटसदृशं अकरोत्, क्षणादेव च प्रभुनासाग्रं यावजले प्राप्ते आसनकम्पेन धरणेन्द्रो महिषीभिः समं आगत्य फणैः प्रभु आच्छादितवान् , अवधिना च विज्ञातोऽमर्षेण वर्षन मेघमाली धरणेन्द्रेण हक्कितः प्रभु शरणीकृत्य खस्थानं ययौ, धरणेन्द्रोऽपि नाट्यादिभिः प्रभुपूजां विधाय खस्थानं ययौ, एवं देवादिकृतानुपसर्गान् सम्यक सहते ॥ (१५८)। | (तए णं से पासे भगवं अणगारे जाए) ततः स पावों भगवान् अनगारो जाता (इरियासमिए जाव अप्पाणं भावेमाणस्स ) ईर्यायां समितः यावत् आत्मानं भावयतः (तेसीई राइंदियाई विइकताई) त्र्यशीतिः अहोरात्रा व्यतिक्रान्ताः (चउरासीइमस्स राइदियरस अंतरा वहमाणस्स) चतुरशीतितमस्य | अहोरात्रस्य अन्तरा वर्तमानस्य (जे से गिम्हाणं पढमे मासे पढमे पक्खे) योऽसौ ग्रीष्मकालस्य प्रथमो || मासः प्रथमः पक्षः (चित्तबहुले) चैत्रस्य बहुलपक्षा-कृष्णपक्षः (तस्स णं चित्तबहुलस्स) तस्य चैत्रबहुलस्य चतुर्थीदिवसे (पुषणहकालसमयंसि) पूर्वाहकालसमये-प्रथमपहरे(धायइपायवस्स अहे) धातकीनामवृक्षस्य अध:18 (छट्टेणं भत्तेणं अपाणएणं) षष्ठेन भक्तेन अपानकेन-जलरहितेन (बिसाहार्हि नक्षत्तेणं जोगमुवागएणं) दीप अनुक्रम [१६०] ~277~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy