SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [१५७] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी-रचिता वृत्ति:: सूत्रांक [१५७] गाथा ||२..|| कल्प सुबो- यत्रैव आश्रमपदनामकं उद्यानं (जेणेव असोगवरपायवे) यत्रैव अशोकनामा वृक्षा (तेणेव उवागच्छहा उपसगेस: व्या०७ 18 तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य (असोगवरपायवस्स अहे) अशोकवृक्षस्य अधस्तात् (सीय शहन ॥१२९॥ ठावेह) शिविकां स्थापयति (ठवित्ता) संस्थाप्य (सीयाओ पचोरुहा) शिबिकातः प्रत्यवतरति (पच्चो-18 रुहिता) प्रत्यवतीय (सयमेव आभरणमल्लालंकारं ओमुअह) खयमेव आभरणमालालारान् अवमुञ्चति18 (ओमुइत्ता) अवमुच्य (सयमेव पंचमुट्ठियं लोअं करेइ) खयमेव पञ्चमौष्टिकं लोचं करोति (करित्ता) लोचं कृत्वा (अट्ठमणं भत्तेणं अपाणएणं) अष्टमेन भक्तेन अपानकेन-जलरहितेन (विसाहाहिं नक्खतेणं जोगमुवागएणं) विशाखायां नक्षत्रे चन्द्रयोगं उपागते सति ( एगं देवसमादाय) एकं देवदृष्यं गृहीत्वा SI(तिहि पुरिससरहिं सद्धिं मुंडे भविसा) त्रिभिः पुरुषशतैः साई मुण्डो भूत्वा (अगाराओ अणगारियं पञ्चइए) गृहानिष्क्रम्य साधुता प्रतिपन्नः ।। (१५७)॥ (पासे गं अरहा पुरिसादाणीए) पार्श्वः अर्हन पुरुषादानीयः (तेसीई राईदियाई) त्र्यशीति रात्रिदिव-181 |सान यावत् (निचं बोसट्टकाए चियत्तदेहे) नित्यं व्युत्सृष्टकायः त्यक्तदेहः (जे केइ उवसग्गा |उप्पजति) ये केचन उपसर्गाः उत्पद्यन्ते (तंजहा)तद्यथा (दिवा वा माणुसा वा तिरिक्खजोणिआ वा) 181 देवकृताः मनुष्यकृताः तिर्यक्कृता वा (अणुलोमा वा पडिलोमा वा ते उच्पन्ने सम्मं सहइ) अनुलोमा वा प्रतिलोमा वा तान् उत्पन्नान सम्यक सहते (तितिक्खइ खमइ अहियासेइ) तितिक्षते क्षमते अध्यासयति, दीप अनुक्रम [१५९] ॥१२९॥ SAMEducation ~276~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy