SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [७] .......... मूलं [१५९] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१५९] गाथा ||२..|| कल्प.सुबो-विशाखापां नक्षत्रे चन्द्रयोगं उपागते सति (शाणंतरिआए बदमाणस्स) ध्यानान्तरिकायां वर्तमानस्य 8॥ श्रीपार्श्वस्य व्या० (अणंते अणुत्तरे जाव केवलवरनाणदसणे समुप्पन्ने ) अनन्ते अनुपमे यावत् केवलवरज्ञानदर्शने समुत्पन्ने गणादिमा (जाव जाणमाणे पासमाणे विहरह) यावत् सर्वभावान् जानन पश्यंश्च विहरति । (१५९)॥ १३०|| १६०-१ (पासस्स णं अरहओ पुरिसादाणीयस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (अट्ठ गणा अट्ठ गणहरा हुत्था) अष्टी गणा अष्टी गणधराश्च अभवन् , तत्र एकवाचनिका यतिसमूहा-गणाः, तन्नायकाः सूरयो गण-18 धराः, ते श्रीपार्श्वस्य अष्टौ, आवश्यकेतु दश गणा.दश गणधराश्चोक्ताः, इह स्थानाङ्गे च द्वौ अल्पायुष्क त्वा-1 दिकारणान्नोक्तौ इति टिप्पनके व्याख्यातं (तंजहा) तद्यथा (सुभे य १ अघोसे य:२ बसिढे ३ बंभयारि य सोमे ५ सिरिहरे ६ चेव, वीरभद्दे ७ जसेविय ८)॥१॥ शुभश्च १ आर्यघोषश्च २ वशिष्टः ३ब्रह्मचारी ४ च सोमः५ श्रीधरश्चैव ६ वीरभद्रः७ यशस्वी ८च ॥ (१६०)॥ (पासस्स णं अरहओ पुरिसादाणीयस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (अजदिन्नपामुक्खाओ) आर्यदत्तप्रमुखाणि (सोलस समणसाहस्सीओ) षोडश श्रमणसहस्राणि (१६:००) (उकोसिआ समण-1 २५ संपया हुत्था) उत्कृष्टा एतावती श्रमणसम्पदा अभवत् ॥ (१६१)॥ . ॥१३॥ (पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (पुष्कचूलापामुक्खाओ) पुष्प-1 दीप अनुक्रम [१६१] lianushayara ~278
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy