SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१४६ ] गाथा ||R..|| दीप अनुक्रम [१५१] Jan Educator दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः) ........... व्याख्यान [६] मूलं [१४६] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: न्तकृद्भूमिः, तत्रायां निर्दिशति - ( जाव तचाओ पुरिसजुगाओ जुगंतगडभूमी ) इह पञ्चमी द्वितीयार्थे ततो यावत् तृतीयं पुरुष एव युगं पुरुषयुगं - जम्बूखामिनं यावद् युगान्तकृद्भूमिः (चउवासपरियाए अंतमकासी ) ज्ञानोत्पत्यपेक्षया चतुर्वर्षपर्याये च भगवति अन्तमकार्षीत् कश्चित् केवली मोक्षं अगमत् प्रभोर्ज्ञानानन्तरं चतुर्षु वर्षेषु मुक्तिमार्गों वहमानो जातो, जम्बूस्वामिनं यावच्च मुक्तिमार्गों वहमानः स्थित इति भावः ॥ (१४६)। ( तेणं कालेणं) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये (समणे भगवं महावीरे ) श्रमणो भगवान् महावीरः (तीसं वासाई ) त्रिंशद्वर्षाणि ( अगारवासमज्झे वसिता ) गृहस्थावस्थामध्ये उषित्वा (साइरेगा इं दुबालस वासाई ) समधिकानि द्वादश वर्षाणि ( छउमत्थपरियागं पाणिता) छद्मस्थपर्यायं पालयित्वा (देसूणाई तीसं वासाई ) किश्चिनानि त्रिंशद्वर्षाणि (केवलिपरियागं पाउणित्ता ) केवलिपर्यायं पालयित्वा (वायालीसं वासाई) द्विचत्वारिंशद्वर्षाणि ( सामन्नपरियागं पाउणिसा ) चारित्रपर्यायं पालयित्वा (बावतरि वासाई सघाउयं पालता ) द्विसप्ततिवर्षाणि सर्वायुः पालयित्वा ( खीणे वेयणिज्जाउनामगुप्ते ) क्षीणेषु सत्सु वेदनीय १ आयु २ नम ३ गोत्रेषु ४ चतुर्षु भवोपग्राहिकर्मसु ( हमीसे ओसप्पिणीए ) अस्यां अवसपिण्या ( दूसमसुसमाए समाए ) दुष्षमसुषमा इति नामके चतुर्थे अरके (बहुविइकंताए ) बहु व्यतिक्रान्ते सति (तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं) त्रिषु वर्षेषु सार्द्धाष्टसु च मासेषु शेषेषु सत्सु (पावाए मज्झिमाए ) पापायां मध्यमायां (हत्थिवालस्स रनो ) हस्तिपालस्य राज्ञः ( रज्जुगसभाए ) लेखकसभायां For Pride & Personal Use On ~267~ श्रीवीरगृहवासादि सू. १४७ ५ १० १४
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy