SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [१४४] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: सूत्रांक [१४४] गाथा ||२..|| १५ कल्प.सुबो-(अपराजियाण) अपराजितानां ( उक्कोसिया वाइसंपया हुत्था) उत्कृष्टा एतावती वादिसम्पदा अभवत् 18 श्रीवीरस्थाव्या०६ (१४३ )। (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य सत्त अंतेवासिसयाई सिद्धाई) न्तकभूमि सप्त शिष्यशतानि सिद्धिं गतानि (जाव सषक्खप्पहीणाई) यावत् सर्वतुःखप्रक्षीणानि (चउपस अजि- सू. १४६ ॥१२४॥ यासयाई सिद्धाई) चतुर्दश आर्यिकाशतानि सिधौ गतानि ॥(१४४ )। (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (अट्ठसया अणुत्सरोववाइयाणं) अष्ट शतानि अनुत्तरोपपातिकानां-अनुत्सरविमानोत्पन्नमुनीनां, कीदृशानां ? (गइकल्लाणाणं) गतौ-आगामिन्यां मनुष्यगतो. कल्याण-मोक्षप्राप्तिलक्षणं येषां ते तथा तेषां, पुनः कीरशान? (ठिहकल्लाणाणं) स्थितौ-देवभवेऽपि कल्याणं येषां ते तथा तेषां,18 वीतरागवायत्त्वात्, अत एव (आगमेसिभदाणं) आगमिष्यद्भद्राणां, आगामिभवे सेत्स्यमानत्वात् ( उक्कोसिआ अणुत्तरोववाइयाणं संपया हुस्था) उत्कृष्टा एतावती अनुत्तरोपपातिना सम्पदा अभवत् ॥(१४५) (समणस्स भगवओ महावीरस्स) अमणस्य भगवतो महावीरस्य (दुविहा अंतगडभूमी हत्था) द्विविधा अन्तकृतो-मोक्षगामिनस्तेषां भूमि:-कालोऽन्तकृद्भूमिः अभवत्, तदेव द्विविधत्वं दर्शयति-(संजहा) तद्यथा-(जुगंतगडभूमी य परियायंतगडभूमी य) युगान्तकृभूमिः पर्यायान्तकृभूमिश्च, तत्र युगानि-कालमान-RI |विशेषास्तानि च क्रमवर्तीनि तत्साधाये क्रमवर्सिनो गुरुशिष्यप्रशिष्यादिरूपाः पुरुषास्तेऽपि युगानि ॥१२४।। प्रमिता अन्तकृभूमियों सा युगान्तकृद्भूमिः, पर्यायः-प्रभोः केवलित्वकालस्तं आश्रित्य अन्तकृद्भूमिः पर्याया दीप अनुक्रम [१४९] JAMEnicatonire M anusbanara ~266~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy