SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [१४१] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक श्रीवीरश्रमणादिपर्षत स. १३४ [१४१] गाथा ||२..|| सम्पदा अभवत्॥(१४०)।(समणस्स भगवओ महावीरस्स)श्रमणस्य भगवतो महावीरस्य (सत्त सया येउवीण) सप्त शतानि वैक्रिपलब्धिमतां मुनीनां, कीदृशानां (अदेवाणं देविहिपत्ताणं) अदेवानामपि देवर्द्धिविकुर्वणास- मर्थानां इति भावः (उकोसिया वेउविसंपया हुस्था) उत्कृष्टा एतावती वैक्रियलब्धिमत्सम्पदा अभवत् ।(१४१) (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (पंच सया विउलमईणं) पश्च शतानि विपुलमतीनां, कीदृशानां (अड्डाइजेसु दीवेसु दोसु अ समुद्देसु) अर्धतृतीयेषु द्वीपेषु.द्वयोः समुद्रयोश्च विषये (सन्नीणं पंचिंदियाणं पज्जत्तगाणं) सञ्जिनां पश्चेन्द्रियाणां पर्याप्तकानां च (मणोगए भावे जाणमाणाणं) मनसि गतान् भावान् जानता(उक्कोसिआ विउलमईणं संपया हत्था)उत्कृष्टा एतावती विपुलमतीनां सम्पदा अभवत्, तत्र विपुलमतयो हि घटोग्नेन चिन्तितः स च सौवर्णः पाटलिपुत्रका शारदो नीलवर्ण इत्यादिसर्वविशेषोपेतं सर्वतः सार्द्धयङ्गुलाधिके मनुष्यक्षेत्रे स्थितानां सज्ञिपश्चेन्द्रियाणां मनोगतं पदार्थ जानन्ति, ऋजुमतयस्तु सर्वतः सम्पूर्णमनुष्यक्षेत्रस्थितानां सज्ञिपश्चेन्द्रियाणां मनोगतं सामान्यतो घटादिपदार्थमात्रं जानन्तीति विशेषः॥ (१४२)। (समणस्स भगवओ महावीरस्स) अमणस्य भगवतो महावीरस्य (चत्तारि सया वाईणं ) चत्वारि |शतानि वादिमुनीनां, कीदृशानां ? (सदेवमणुआसुराए परिसाए बाए) देवमनुष्यासुरसहितायां पर्षेदि वादे IRI १ सार्थद्वयाङ्गुलहीने इत्यौपपातिकादौ, नन्द्यादिषु त्वेत्रोक्तवत् , विपुलमतेमैनुष्यक्षेत्रमित्यपि तन्त्र । दीप अनुक्रम [१४६] JABEnicatoothane ~265~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy