SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [१३७] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१३७] गाथा ||२..|| कल्प.सुबो-18 प्रमुखाणां (समणोवासियाणं) श्रमणोपासिकानां (तिन्नि सयसाहस्सीओ) श्रीणि लक्षाणि ( अट्ठारस व्या०६ सहस्सा) अष्टादश सहस्राव (उकोसिआ समणोवासिआणं संपया हुस्था) उत्कृष्टा एतावती श्रमणोपा-TRIटित RIसिकानां सम्पदा अभवत्, अत्र या सुलसा श्राविका सा द्वात्रिंशत्पुत्रजननी नागभार्या रेवती च प्रभोरी-11032॥१२॥ षधदात्री ज्ञेया (१३७ )॥ (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (तिन्नि सया १४५ चउदसपुवीणं) त्रीणि शतानि चतुर्दशपूर्विणां, कीदृशाना ? (अजिणाणं जिणसंकासाणं) असर्वज्ञानां परं 8 सर्वज्ञसदृशानां (सक्खरसन्निवाईणं) सर्वे अक्षरसन्निपाता:-अक्षरसंयोगाः ज्ञेयतया विद्यन्ते येषां ते तथा तेषां, पुनः कीदृशानां ? (जिणो विच अवितहं वागरमाणाणं) जिन इवाचितथं सत्यं व्याकुर्वाणानां, 18 केवलिश्रुतकेवलिनोः प्रज्ञापनायां तुल्यत्वात् (उकोसिआ चउद्दसपुवीणं संपया हुत्था) उस्कृष्टा एतावती चतुर्दशपूर्विणां सम्पदा अभवत् ।।(१३८)। (समणस्स भगवओ महावीरस्स) श्रमणस्थ भगवतो महावीरस्य । (तेरस सया ओहिनाणीणं) त्रयोदश शतानि अवधिज्ञानिनां, कीदृशान? (अइसेसपत्ताणं) अतिशेषा अतिशया: आमर्पोषध्यादिलब्धयस्तान प्राप्तानां (उक्कोसिया ओहिनाणिसंपया हुत्था) उत्कृष्टा एतावती 18| अवधिज्ञानिनां सम्पदा अभवत् ॥(१३९)। (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य । ॥१२३॥ (सत्त सया केवलनाणीणं) सप्त शतानि केवलज्ञानिनां (संभिन्नवरनाणदंसणधराणं) सम्मिन्न-सम्पूर्ण वरं-श्रेष्ठं यत् ज्ञानं दर्शनं च तयोः धारकाणां (उकोसिया केवलवरनाणिणं संपया हुत्था) उत्कृष्टा एतावती केवलज्ञानि Sear209999990000000000 दीप अनुक्रम [१४२] esese JABEnicatonian ~264~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy