SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [१२१] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: सूत्रांक [१२१] गाथा ||२..|| कल्प.सबो- चक्रिणः ॥१०॥ अभेद्यं किमु वज्रस्य, किमसाध्यं महात्मनाम् । क्षुधितस्य न किं खाणं, किं न वाच्यं श्रीवीरपार्थे व्या०६ खलस्य च? ॥११॥ कल्पणामदेयं किं, निर्विण्णानां किमत्यजम् । गच्छामि तर्हि तस्यांते, पश्याम्येतत्परा- गमनम् क्रमम् ॥ १२ ॥ तथा ममापि त्रैलोक्यजित्वरस्य महौजसः । अजेयं किमिवास्तीह, तद्गच्छामि जयाम्येमुम् | ॥११४॥ ॥१३॥ इत्यादि चिंतयन् प्रभुमवेक्ष्य सोपानसंस्थितो दध्यौ । किं ब्रह्मा किं विष्णुः, सदाशिव शंकरः किं वा? ॥ १४ ॥ चद्रः किं स न यत्कलंककलिता , सूर्योऽपि नो तीव्ररुक, मेरुः किं? न स यनितांतकठिनो, विष्णुः न यत् सोऽसितः । ब्रह्मा किं? न जरातुरः स च.जरांभीरुः ? न यत्सोऽतनु:, ज्ञातं दोषविवर्जिताखिलगुणाकीर्णोऽन्तिमस्तीर्थकृत् ॥१५॥ हेमसिंहासनासीनं, सुरराजनिषेवितम् । दृष्ट्वा वीरं जगत्पूज्यं, चिंतयामास चेतसि ।। १६॥ कथं मया महत्त्वं हा, रक्षणीयं पुरार्जितम् ? | प्रासादं कीलिकाहेतोभक्तुं को नाम वांछति ॥१७॥ एकेनाविजितेनापि, मानहानिस्तु का मम? | जगजैत्रस्य किं नाम, करिष्यामि च सांप्रतम् | M॥ १८ ॥ अविचारितकारित्वमहो मे मन्ददुर्द्धियः । जगदीशावतारं यत्, जेतुमेनं समागतः ॥ १९॥ अस्या ग्रेऽहं कथं वक्ष्ये ?, पार्वे यास्यामि या कथम् । संकटे पतितोऽस्मीति, शिवो रक्षतु मे यशः॥२०॥ कथंचि-IRI २५ दपि भाग्येन, चेगवेदन मे जयः। तदा पंडितमूर्द्धन्यो, भवामि भुवनत्रये ॥ २१॥ इत्यादि चिंतयन्नेव, सुधा- ॥११॥ मधुरया गिरा। आभाषितो जिनेंद्रेण, नामगोत्रोक्तिपूर्वकम् ॥ २२ ॥ हे गौतमेंद्रभूते! त्वं, सुखेनागतवानसि। इत्युक्तेऽचितयद्वेत्ति, नामापि किमसौ मम ? ॥ २३ ॥ जगत्रितयविख्यातं, को वा नाम न वेत्ति माम् ? । जन- २८ दीप अनुक्रम [१२६] ~246~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy