SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [१२१] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१२१] गाथा ||२..|| secenecesesesed गोधूमघरट्ट मर्दितवादिमर वादिघटमुद्गर वादिघूकभास्कर वादिसमुद्रागस्ते वादितरून्मूलनहस्तिन वावि-1] सुर सुरेंद्र वादिगरुडगोविंद वादिजनराजान वादिकंसकाहान वादिहरिणहरे,वादिज्वरधन्वंतरे वादियूधमल्ल वादिहदयशल्य वादिगणजीपक वादिशलभदीपक वादिचक्रचूडामणे पंडितशिरोमणे विजितानेकवाद सर-13 स्वतीलब्धप्रसाद इत्यादिविरुदबुंदमुखरितदिकच पंचभिः छात्रशतैः परिवृत इंद्रभूतिः वीरसमीपं गच्छश्चितयामास-अहो धृष्टेन अनेन किमेतत् कृतं ? यदेहं सर्वज्ञाटोपेन प्रकोपिता,यतः कृष्णसर्पस्य मंडूकश्चपेटां दातुमुखतः । आखू रदैश्च मार्जरदंष्ट्रापाताय सादरः॥१॥ वृषभः स्वर्गजं शृंगैः, प्रहां कांक्षति दुतम् । द्विपः पर्व-18 तपाताय, दंताभ्यां यतते रयात् ॥ २॥ शशक: केसरिस्कंधकेसरां ऋष्टमीहते । मददृष्टी यदेसी सर्ववित्वं ख्यापयते जने ॥३॥ शेषशीर्षमणि लातुं, हस्तः स्खीयः प्रसारितः । सर्वज्ञाटोपतोऽनेन, यदहं परिकोपितः। ॥४॥ समीराभिमुखस्थेन, दवाग्निज्वलितोऽमुना । कपिकच्छूलता देहे, सौख्यायालिंगिता ननु ॥५॥ भवतु, किमेतेन ?, अधुना निरुत्तरीकरोमि, यतः तावगर्जति खद्योतस्तावद्गर्जति चंद्रमाः। उदिते तु सहस्रांशी, न खद्योतो न चंद्रमाः॥६॥ सारंगमातंगतुरंगपूगः, पलाय्यतामाशु बनादमुष्मात् । साटोपकोपस्फुटकेसरश्रीसंगाधिराजोऽयमुपेयिवान् यत् ।। ७ ।। मम भाग्यभराद्यद्बा, वाद्ययं समुपस्थितः । अद्य तां रसना| कंडूमपनेष्ये विनिश्चितम् ॥ ८॥ लक्षणे मम दक्षत्वं, साहित्ये संहता मतिः। तर्के कर्कशताऽत्यर्थ, क शास्त्रे नास्ति मे श्रमः ? ॥९॥ यमस्य मालवो दूरे, किं स्यात्? को वा वचस्विनः। अपोषितो रसो? नूनं, किमजेयं च दीप अनुक्रम [१२६] बराट JABEnicationN nx ~245
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy