SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [ १२० ] गाथा ॥२..॥ दीप अनुक्रम [१२५] कल्प. सुवोव्या० ६ ६ ॥११०॥ Jan Educator दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) ........... व्याख्यान [६] मूलं [१२०] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: (अणुत्तराए तुडीए) अनुपमया तुष्ट्या - मनःप्रसस्या ( अणुत्तरेणं सबसंजमतवसुचरियन्ति ) अनुपमेन सत्यं संयमः - प्राणिदया, तपो- द्वादशप्रकारं एतेषां यत्सुचरितं सदाचरणं तेन कृत्वा ( सोवचियफलनिवाणमग्गेणं) सोपचयं-पुष्ट, फलं - मुक्तिलक्षणं यस्य एवंविधो यः परिनिर्वाणमार्गो-रत्नत्रयरूपस्तेन, तदेवं उक्तेन सर्वगुणसमूहेन ( अप्पाणं भावेमाणस्स ) आत्मानं भावयतो (दुवालस संवछराई विइयंताई ) द्वादश संवत्सरा व्यतिक्रान्ताः, ते चैवं- एकं पण्मासक्षपणं ६, द्वितीयं षण्मासक्षपणं पञ्चदिनन्यूनं ११-२५, नव चतुर्मासक्ष पणानि ४७-२५, द्वे त्रिमासक्षपणे ५३-२५, वे साईद्विमासक्षपणे २८-२५ षट् द्विमासक्षपणानि ७०-२५ वे साकमा सक्षपणे ७३.२५, द्वादश १२ मासक्षपणानि ८५-२५, बासमति: ७२ पक्षक्षपणानि १२१-२५, भद्रपु तिमा दिनद्वयमाना महाभद्रप्रतिमा दिनचतुष्क माना सर्वतोभद्रप्रतिमा दशदिनमाना १२२-११ एकोनत्रिंशदधिकं शतद्वयं षष्ठाः १३७-१९ द्वादश अष्टमाः १३८-२५, एकोनपञ्चाशदधिकं शतत्रयं पारणानां १५०-१४ दीक्षादिनं १५०-१५ ततखेदं जातं वारस चैव य वासा मासा छ चैव अद्धमासं च। वीरवरस्स भगवओ एसो छउमत्थपरिआओ ॥ १ ॥ इदं च सर्वं तपो भगवता निर्जलमेव कृतं, न कदापि च नित्यभक्तं चतुर्थभक्तं च कृतं, एवं च (तेरसमस्स संवच्छरस्स) त्रयोदशस्य संवत्सरस्य ( अंतरा वट्टमाणस्स ) अन्तरा-मध्ये वर्त्तमानस्य ( जे से गिम्हाणं ) योऽसौ ग्रीष्मकालस्य (दुचे मासे चउत्थे पक्खे) द्वितीयो मासः चतुर्थः पक्षः ( वइसाहसुद्धे १ द्वादशैव च वर्षाणि मासाः षडेव अर्धमासश्च । वीरवरस्य भगवतः एप छद्मस्थपर्यायः ॥ १ ॥ •••• भगवंत महावीर कृत तपसः वर्णनं For Pile & Personal Use Only ~238~ श्रीवीरबिहाररीति, द्वादशवर्षी तपः केवलं चसू. ११९१२० २० २५ ॥११०॥ २७ janelbary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy