SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [११९] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [११९] गाथा ||२..|| (नगरे पंचराइए ) नगरे पश्चरात्रिका, पुनः किंवि०? (वासीचंदणसमाणकप्पे) वासी-सूत्रधारस्य काष्ठच्छेदनोपकरणं,चन्दन-प्रसिद्धं तयोर्द्वयोर्विषये समानसङ्कल्प:-तुल्याध्यवसाया, पुनः किंवि०? (समतिणमणिलेट्सकंचणे ) तृणादीनि-प्रतीतानि नवरं लेष्टुः-पाषाणः, समानि-तुल्यानि तृणमणिलेष्ठकाश्चनानि यस्य स तथा (सममुहदुक्खे ) समे सुखदुःखे यस्य स तथा (इहपरलोगअपडिबद्धे) इहलोके परलोके च अप्रतिवद्धा, अत एव (जीवियमरणे निरवकंखे) जीवितमरणयोर्विषये निरवकालो-वाञ्छारहितः (संसारपारगामी) संसारस्य पारगामी (कम्मसन्तुनिग्घायणट्ठाए) कर्मशत्रुनिघोंतनाथें (अन्भुडिए) अभ्युत्थितः-सोयमः। ( एवं च णं विहरह) एवं-अनेन क्रमेण स भगवान् विहरति-आस्ते ॥ (११९)॥ __ (तस्स णं भगवंतस्स) तस्य भगवतः (अणुत्तरेणं नाणेणं) अनुत्तरेण-अनुपमेन. ज्ञानेन (अणुत्तरेणं दंसणेणं) अनुपमेन दर्शनेन (अणुत्तरेणं चारित्तेणं) अनुपमेन चारित्रेणं (अणुत्तरेणं आलएणं) अनुपमेन आलयेनस्त्रीषण्ढादिरहितवसतिसेवनेन (अणुत्तरेण विहारणं) अनुपमेन विहारेण-देशादिषु भ्रमणेन (अणुत्तरेणं वीरिएणं) अनुपमेन वीर्येण-पराक्रमेण (अणुत्तरेणं अजवेणं) अनुपमेन आर्जवं-मायाया अभावस्तेन (अणुत्तरेणं मद्दवेणं) अनुपमेन माईवं-मानाभावस्तेन (अणुत्तरेणं लाघवेणं) अनुपमेन लाघवं-द्रव्यतः18 अल्पोपधित्वं भावतो गौरवत्रयत्यागस्तेन (अणुत्तराए खंतीए) अनुपमया क्षान्त्या-क्रोधाभावेन (अणुत्तराए मुत्तीए) अनुपमया मुक्त्या-लोभाभावेन (अणुत्तराए गुत्तीए) अनुपमया गुप्त्या-मनोगुप्त्यादिकया दीप अनुक्रम [१२४] ~237~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy