SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [११८] गाथा ||१२|| कल्प सुपो- आवलिका-असङ्ख्यातसमयरूपा (आणपाणुए वा) आनमाणी-उच्चासनिःश्वासकाला (थोवे वा) स्तोक:व्या०६ सप्तोच्यासमानः (खणे वा)क्षणे-घटिकाषष्ठभागे वा (लवे वा) लवा-ससस्तोकमानः (मुहुत्ते वा) मुहर्त:-RI प्रतिबन्धा. ॥१०९॥ सप्तसमतिलवमानः (अहोरसे या पक्खे वा मासे वा उऊ वा अयणे वा संवच्छरे वा) अहोरात्रे वा पक्षे वा भाव: मासे वा कतौ वा अयने वा संवत्सरे वा (अण्णयरे वा दीहकालसंजोए) अन्यतरस्मिन् वा दीर्घकालसंयोगे-युगपूर्वाङ्गपूर्वादौ (भावओ) भावतः ( कोहे वा, माणे वा, मायाए वा, लोभे वा, भए वा, हासे पा) क्रोधे वा माने वा मायायां वा लोभे वा भये वा हास्ये वा (पिजे वा, दोसे वा, कलहे वा, अम्भक्खाणे वाार प्रेम्णि वा-रागे बा, द्वेषे-अप्रीती कलहे-वाग्युद्धे अभ्याख्याने-मिथ्याकलङ्कदाने (पेसुन्ने वा, परपरिवाए वा) पैशुन्ये-प्रच्छन्नं परदोषप्रकटने परपरिवादे-विप्रकीर्णपरकीयगुणदोषप्रकटने (अरहरई वा, मायामोसे वा) मोहनीयोदयाचित्तोद्वेगोऽरतिः, रतिः-मोहनीयोदयाचित्तप्रीतिस्तत्र, मायया युक्ता मृषा मायामृपा तत्र (मिच्छादसणसल्ले वा) मिध्यादर्शनं-मिथ्यात्वं तदेव अनेकदुःखहेतुत्वाच्छल्यं मिथ्यादर्शनशल्यं तत्र ISI(तस्स णं भगवंतस्स नो एवं भवइ) तस्य भगवतः एवं पूर्वोक्तस्वरूपेषु द्रव्य १क्षेत्र २ काल ३ भावेषु कुत्रापि प्रतिवन्धो नैवोस्तीति ॥ (१९८)॥ RI (से णं भगवं) स भगवान् ( वासावासं वज) वर्षावासः-चतुर्मासी तां वर्जयित्वा (अह गिम्हहे मंतिए मासे) अष्टौ ग्रीष्महेमन्तसम्बन्धिनो मासान् (गामे एगराइए) प्रामे एकरात्रिका-एकरात्रिवसनस्वभावः दीप अनुक्रम [१२०१२२] २८ ~236~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy