SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [११८] गाथा || 8,3|| दीप अनुक्रम [१२० १२२] Jan Education in दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः) व्याख्यान [६] मूलं [११८] / गाथा [१, २] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी - रचिता वृत्तिः: तत्र हीलनादयो बहवो घोरा उपसर्ग अभ्यासिताः, ततः पूर्णकलशाख्येनार्यग्रामे गच्छतः खामिनो मार्गे द्वौ चौरी अपशकुनधिया असिं उत्पाव्य हन्तुं धावितौ, दत्तोपयोगेन शक्रेण च वज्रेण हतौ, ततः स्वामी भद्रिकापुर्यां वर्षा (५) चतुर्मासीक्षपणपारणां च वहिः कृत्वा, क्रमात्तम्बालग्रामं गतः, तत्र पार्श्वसन्तानीयो बहुशिष्यपरि वृत्तो नन्दिषेणन्तमाचार्यः प्रतिमास्थितश्चौरभ्रान्त्या आरक्षकपुत्रेण भल्लया हतो जातावधिः स्वर्जगाम, शेषं च गोशालवचनादि मुनिचन्द्रवत्, ततः स्वामी कृषिकसन्निवेशं गतस्तत्र चारिकशङ्कया गृहीतः पार्श्वान्तेवा सिनीभ्यां परिवाजिकीभूताभ्यां विजयाप्रगल्भाभ्यां मोचितः, ततो गोशालः स्वामितः पृथग्भूतोऽन्यस्मिन् मार्गे गच्छन् पञ्चशतचोरैर्मातुल मातुल इति कृत्वा स्कन्धोपरि आरुह्य वाहितः खिन्नोऽचिन्तयत्-स्वामिनैव सार्द्ध वरं इति, स्वामिनं मार्गचितुं लग्नः, स्वाम्यपि वैशाल्यां गत्वाऽयस्कारशालायां प्रतिमया स्थितः, तत्र एकोऽयस्कारः षण्मासीं यावद्रोगी भूत्वा नीरोगः सनुपकरणान्यादाय शालायां आगतः, स्वामिनं निरीक्ष्य अमङ्गलमिति बुद्ध्या घनेन हन्तुमुद्यतोऽवधिना ज्ञात्वा आगत्य शक्रेण तेनैव घनेन हतः । ततः स्वामी ग्रामाकसन्नि| वेशं गतः, तत्रोद्याने विभेलकयक्षो महिमानं चक्रे ततः शालिशीर्ष ग्रामे उद्याने प्रतिमास्थस्य स्वामिनो माघमासे त्रिष्टष्ठभवापमानिता अन्तःपुरी मृत्वा व्यन्तरीभूता तापसीरूपं कृत्वा जलभृतजटाभिरन्यदुस्सहं शीतोपसर्ग चक्रे, प्रभुं च निश्चलं विलोक्य उपशान्ता स्तुतिं चकार, प्रभोश्च तं सहमानस्य षष्ठेन तपसा विशुड्यमानस्य लोकावधिरुत्पन्नः । ततः स्वामी भद्रिकायां पष्ठवर्षासु (६) चतुर्मासतपो विविधानेभिग्रहांश्च अकरोत्, For Pride & Personal Use On ~ 225 ~ चौरयोः अयस्कार स्य व्यन्त योवोपसगोः पञ्चमी पटी च चतुर्मासी १० १४ janelbary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy