SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [११८] गाथा ||१२|| ॥१०॥ कल्प सबो-तत्र पुनः षण्मासान्ते गोशालो मिलितः, ततः स्वामी बहिः पारयित्वा ऋतुबद्धे मगधावनौ निरुपसर्गो विह-सप्तम्यष्टमीव्या०६ तवान् , तत आलम्भिकायां सप्तमवर्षासु (७) चतुर्मासक्षपणेन स्थित्वा बहिः पारयित्वा च कुण्डगसन्निवेशे नवम्यश्चतु वासुदेवचैत्ये स्वामी प्रतिमया स्थितः, गोशालोऽपि वासुदेवप्रतिमायाः परामुखोऽधिष्ठानं मुखे कृत्वा तस्थौ,मास्यः तिकुहितश्च लोक, ततो मईनग्रामे बलदेवचैये स्वामी प्रतिमया स्थितः, गोशालो बलदेवमुखे मेहनं कृत्वालजीवोत्पतस्थौ, ततो लोकैः कुट्टितश्च, द्वयोरपि स्थानयोमुनिरिति कृत्वा मुक्तः, ततःक्रमात्प्रभु: उन्नागसंनिवेशे गतः, तत्र मार्गे संमुखागच्छद्दन्तुरवधूवरौ मङ्गुलिना हसितौ, यथा-तत्तिल्लो विहिराया जणे विदूरेऽवि जो जहिं | वसइ । जं जस्स होइ जुग्गं तं तस्स बिइज्जयं देइ ॥१॥ ततस्तैः कुद्दयित्वा वंशजाल्यां प्रक्षिप्तः स्वामिच्छ धरत्वात् मुक्तश्च, ततः स्वामी गोभूमिं ययौ, ततो राजगृहेऽष्टमं वर्षोरात्रं (८) अकरोत् चातुर्मासिकतपश्च, बहिः पारणांच कृत्वा ततो वज्रभूम्यां बहव उपसा इति कृत्वा नवमं वर्षारानं (९)तत्र कृतवान् चतुर्मासिक-18 तपश्च, अपरमपि मासद्वयं तत्रैव विहृतवान् , वसत्यभावाच नवमं वर्षारानं अनियतं अकार्षीत्, ततः कूर्मग्राम गच्छन् मार्गे तिलस्तम्ब दृष्टा अयं निष्पत्स्यते न बेति गोशालः प्रपृच्छ, ततः प्रभुणा सप्तापि तिलपुष्पजीवा मृत्वा एकस्यां शम्यायां तिला भविष्यन्तीति प्रोक्ते तदूचनं अन्यथा का तं स्तम्वं उल्पाच्य एकान्ते मुमोच,INI ॥१०॥ ततः सन्निहितव्यन्तरैमा प्रभुवचोऽन्यथा भवत्विति वृष्टिश्चक्रे, गोखुरेण च आर्द्रभूमी स तिलस्तम्ब: स्थिरीब-| १ विधिराजो वक्षो यत् विदूरेऽपि जने यस्मिन् यत्र बसति सति । यद् यस्य भवति योग्य तत्तस्य द्वितीयकं ददाति ॥१॥ दीप अनुक्रम [१२०१२२] कन्य ~226~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy