SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [११८] गाथा ||१२|| प.सचो- तत्र सिद्धार्थेन गोशालाय मोक्तं-यत् अथ त्वं मनुष्यमांसं भोक्ष्यसे,ततः सोऽपि तन्निवारणाय वणिग्गेहेषु भिक्षायै गोशालख व्या०६वभ्राम, तन्त्र च पितृदत्तो वणिक तस्य भार्या च मृतापत्यप्रसूरस्ति, तस्याश्च नैमित्तिकशिवदत्तेनोक्तोऽपत्यजी-मांसभक्षणं वनोपायो-यत् तस्य मृतवालकस्य मांसं पायसेन विमिनं कस्यचिंभिक्षोय, तया च तेनैव विधिना गोशालाय बलदेवमू दत्तं गृहज्वालनभयाच गृहद्वारं परावर्तितं, गोशालोऽपि अज्ञातस्वरूपस्तद्भक्षयित्वा भगवत्समीपमोगतः, हार्तिसाहाय्यं M सिद्धार्थेन यथास्थिते उसे वमनेन कृतनिर्णयश्च तद्गृहज्बालनाय आगतः, तद्गृहं अलब्ध्वा तं पाटकं एव भगवन्नाम्ना ज्वालितवान् । ततः खामी बहिर्दरिद्रसन्निवेशात् हरिद्रवृक्षस्य अधः प्रतिमया तस्थौ, पथिकमज्वालिताग्निना अनपसरणात् प्रभोः पादौ दग्धौ गोशालो नष्टः, ततः स्वामी मंगलाग्रामे वासुदेवगृहे प्रतिमया स्थितस्तत्र गोशालो डिम्भभापनाय अक्षिविक्रियां कुर्वन् तस्पित्रादिभिः कुहितो मुनिपिशाच इत्युपेक्षित, ततः स्वामी आवर्सग्रामे बलदेवगृहे प्रतिमया स्थितः, तत्र गोशालेन बालभापनाय मुखत्रासो विहितः, ततस्तत्पित्रादयो अथिलोऽयं किमनेन हतेन ? अस्य गुरुरेव हन्यते इति भगवन्तं हन्तुं उद्यतास्तांश्च बलदेवमूत्तिरेच बाहुना लाङ्गुलं उत्पाव्य न्यवारयत्, ततः सर्वेऽपि स्वामिनं नतवन्तः, ततः प्रभुः चोराकसन्निवेशं जगाम, तत्र मण्डपे भोज्यं पच्यमानं दृष्ट्वा गोशाल: पुन:पुन:न्यग्भूय वेलां विलोकयति स्म, ततस्तैश्चौरशङ्कया ताडितः, अने- २५ नापि रुष्टेन स्वामिनाना स मण्डपो ज्वालितः, ततः प्रभुः कलम्बुकासन्निवेशं गतस्तत्र मेघकालहस्तिनामानी द्वी ॥१०३।। भ्रातरौ, तत्र कालहस्तिना उपसर्गितो,मेघेनोपलक्ष्य क्षमिता,ततःस्वामी क्लिष्टकर्म निर्जरानिमित्तं लाढाविषयं प्राप, दीप अनुक्रम [१२०१२२] ~224~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy