SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१८] गाथा ॥१,२॥ दीप अनुक्रम [१२० १२२] कल्प. सुबो व्या० ६ भूव स च प्रभुं प्रतिमास्वं विलोक्य कुवा ज्वलन् सूर्य दृष्ट्वा दृष्ट्वा दृष्टिज्वालां मुमोच मुक्त्वा च मा पतनयं माँ आक्रमतु इत्यंपसरति, तथापि भगवांस्तथैव तस्थौ, ततो भृशं क्रुद्धो भगवन्तं ददंश, तथापि भगवन्तं अव्याकुलमेव दृड्वा भगवद्रुधिरं च क्षीरसहोदरं दृष्ट्वा " बुज्झ बुज्झ चंडकोसिआ !” इति भगवद्वचनं च ॥१०१॥ ६ समाकर्ण्य जातजातिस्मृतिः प्रभुं तिः प्रदक्षिणीकृत्य अहो अहं करुणासमुद्रेण भगवता दुर्गतिकूपादुद्धृत इत्यादि मनसा विचिन्तयन् प्रपन्नानशनः पक्षं यावद्विले तुण्डं प्रक्षिप्य स्थितो, घृतादिविक्रायिकाभिः घृतादिच्छटाभिः पूजितो घृतगन्धागतपीपिलिकाभिः भृशं पीयमानः प्रभुदृष्टिषावृष्ट्या सिक्तो मृत्वा सहस्रारे सुरो बभूव, प्रभुरपि अन्यत्र विजहार । उत्तरवाचालायां नागसेनः स्वामिनं क्षीरेण प्रतिलम्भितवान्, पञ्च दिव्यानि जातानि ततः श्वेताभ्यां प्रदेशी राजा स्वामिनो महिमानं कृतवान् ततः सुरभिपुरं गच्छन्तं स्वामिनं पञ्चभी रथैर्नैयका गोत्रिणो राजानो वन्दितवन्तः, ततः सुरभिपुरं गतः, तत्र गङ्गानद्युत्तारे सिद्धयाश्रो नाविको लोकान नावमारोहयति, भगवानपि तां नावमारूढः तस्मिन्नवसरे च कौशिकारटितं श्रुत्वा नैमित्तिकः क्षेमिलो जगी - अर्थास्माकं मरणान्तं कष्टं आपतिष्यति, पर अस्य महात्मनः प्रभावात् सङ्कटं विलयं यास्यति, एवं च गङ्गां उत्तरतः प्रभोत्रिपृष्ठभवविदारितसिंहजी व सुदंष्ट्रदेवकृतं नौमज्जनादिकं विनं कैम्बलशम्बलनामानौं नागकुमारी आगत्य निवारितवन्तौ । तयोश्चोत्पत्तिरेव मथुरायां साधुदासीजिनदासौ दम्पती परमश्रावक पञ्चमव्रते सर्वथा चतुष्पदप्रत्याख्यानं चक्रतुः, तत्र चैका आभीरी स्वकीयं गोरखं आनीय साधुदास्यै दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः) व्याख्यान [६] मूलं [ ११८] / गाथा [१, २] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: Jan Educatonle For Five & Personal Use Only ~220~ नौरथाक म्वलशम्बलोत्पत्तिश्च २० २५ ॥१०१॥ २८
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy