________________
कल्प
सत्र
दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
....... व्याख्यान [६] .......... मूलं [११८] / गाथा [१,२] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति::
सूत्रांक
[११८]
गाथा ||१२||
कसन्निवेशं गता, तत्र प्रतिमास्थितस्य वीरस्य सत्कारार्थ सिद्धार्थों भगवहेहं अधिष्ठाय निमित्तानि कथयति.अच्छन्दकभगवतो महिमा जायते स्म, भगवन्महिमानं दृष्ट्वा प्रद्विष्टेन अच्छन्दकेन तृणच्छेदविषये प्रश्ने कृते सिद्धार्थेन शतं चण्ड: न छेत्स्यते इत्युक्ते छेदनोद्यतस्य तस्यागलीदत्तोपयोगः शक्रः समागत्य वज्रेण चिच्छेद, ताले रुष्टः सिद्धार्थो कोशिकवत्त
जनानां चौरोऽयमित्यवदत्, ततः कथमिति जनेषु पृच्छत्सु सिद्धार्थों जगौ-अनेन कर्मकरवीरघोषस्य दशप-III Kलपमितं बहलकं गृहीत्वा खजूरीवृक्षाधः स्थापितं, द्वितीयं इन्द्र शर्मण ऊरणको भक्षितस्तदस्थीनि खगृहयदर्या
अधः स्थापितानि सन्ति, तृतीयं तु अवाच्यं अस्य भायैव कथयिष्यति, ततो जनैर्गत्वा भार्या पृष्टा, साऽपि तद्दिने तेन सह कृतकलहा कोपानुवाच-भो भो जना! अद्रष्टव्यमुखोऽयं पापात्मा यदयं स्वभगिनीमपि भुङ्गा ते, ततः स भृर्श लज्जितो विजने समागत्य स्वामिनं विज्ञपयामास-स्वामिन् ! त्वं विश्वपूज्यः सर्वत्र पूज्यसे,8 अहं तु अत्रैव जीवामीति, ततः प्रभुस्तस्याप्रीतिं विज्ञाय ततो विहरन् श्वेताम्ब्यां गच्छन् जनार्यमाणोऽपि किनकखलतापसाश्रमे चण्डकौशिकप्रतिबोधाय गतः, स च प्राग्भवे महातपस्वी साधुः, पारणके विहरणार्थ । गमने जातां मण्डूकीविराधना ई-पथिकीप्रतिक्रमणे गोचरचर्याप्रतिक्रमणे, सायंप्रतिक्रमणे च त्रिशः क्षुल्लकेन स्मारितः सन् क्रुद्धस्तं शैक्षं हन्तुं धावितः स्तम्भेनास्फाल्य मृत्वा ज्योतिषके देवो जाता, ततश्युतस्तत्राश्रमे पञ्चशततापसाधिपतिश्चण्डकौशिकाख्यो बभूव, तत्रापि राजकुमारान् स्वाश्रमफलानि गृह्णतो विलोक्य क्रुद्धस्तान्निहन्तुमुद्यतः परशुहस्तो धावन् स कृपे पतितः, सक्रोधो मृत्वा तत्रैवाश्रमे पूर्वभवनाम्ना दृष्टिविषोऽहिब- १४
दीप
अनुक्रम [१२०१२२]
JABEnications
H
ellanelbanaras
~219~