SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१०७] गाथा ||..|| दीप अनुक्रम [११२] कल्प. सुबो व्या० ५ ॥ ८६ ॥ दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः) ........... व्याख्यान [५] मूलं [ १०७] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: कारेण अई अईव अभिवद्दामो ) प्रीतिसत्कारेण अतीव अतीव अभिवर्षामहे ( सामंतरायाणो वसमागवा य) स्वदेशसमीपवर्त्तिनः राजानः वयं आयत्तत्वं आगताः ॥ ( १०३ ) ॥ ( तं जया णं अहं एस दारए जाए भविस्सह ) तस्मात् यदा अस्माकं एष दारको जातो भविष्यति ( तया णं अम्हे एयस्स दारगस्स ) तदा वयं एतस्य दारकस्य ( इमं एयाणुरूवं गुपणं गुणनिष्कण्णं ) इमं एतद्नुरूपं गुणेभ्यः आगतं गुणैर्निष्पन्नं (नामधिज्जं करिस्सामो बद्धमाणुन्ति) एवंविधं अभिधानं करिष्यामः 'वर्द्धमान' इति ( ता अम्हं अज मणोरहसंपत्ती जाया ) 'ता' इति सा पूर्वोत्पन्ना अस्माकं अद्य मनोरथस्य संपत्तिः जाता (तं होड णं अम्हं कुमारे वद्धमाणे नामेणं) तस्मात् भवतु अस्माकं कुमारः वर्द्धमानः नाम्ना ॥ ( १०७ ) ॥ (समणे भगवं महावीरे) श्रमणो भगवान् महावीर : ( कासवगुत्तेणं) काश्यप इति नामकं गोत्रं यस्य स तथा ( तस्स णं तओ नामधिज्जा एवमाहिनंति ) तस्य भगवतः त्रीणि अभिधानानि एवं आख्यायन्ते, ((तंजा ) तद्यथा - ( अम्मापि संतिए वद्धमाणे ) मातापितृसत्कं मातापितृदत्तं ' बर्द्धमान' इति प्रथमं नाम १ ( सहसमुइयाए समणे ) सहसमुदिता - सहभाविनी तपःकरणादिशक्तिः तया श्रमण इति द्वितीयं नाम २ ( अयले भयभेरवाणं ) भयभैरवयोर्विषये अचलो - निष्प्रकम्पः, तत्र भयं - अकस्माद्भयं विद्युदादिजातं, भैरवं तु सिंहादिकं, तथा ( परिसहोवसग्गाणं ) परिपहा:-क्षुत्पिपासादयो द्वाविंशतिः २२ Jan Education in ••• भगवंत महावीरस्य त्रयाणां नामानां वर्णनं For Plate & Fersonal Use On ~ 190 ~ श्रीवीरस्य नामत्रयं सू. १०८ २० २५ ॥ ८६ ॥ २८
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy