________________
कल्प
सूत्र
प्रत
सूत्रांक
[१०५ ]
गाथा
||..||
दीप
अनुक्रम [१०७]
Jan Education
दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः)
........... व्याख्यान [५]
मूलं [ १०५] / गाथा [...]
मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः:
(जिमियत्तरागयावि य णं समाणा ) ततः जिमितौ भुक्त्युत्तरं - भोजनानन्तरं आगतौ - उपवेशनस्थाने समागतौ अपि च निश्चयेन एवंविधौ सन्तौ (आयंता चोक्खा परमसुइभूया ) आचान्तौ शुद्धोदकेन कृताचमनौ ततश्च लेपसिक्थापनयनेन चोक्षौ अत एव परमपवित्रीभूतौ सन्ती ( तं मित्तनाइनियगसपण संबंधिपरियणं) तं मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनं (नायए खतिए अ) ज्ञातजातीयांश्च क्षत्रियान् ( विड| लेणं पुष्कवत्थगंधमलालंकारेणं) विपुलेन पुष्पवस्त्रगन्धमालालङ्कारादिना ( सकारेंति सम्मार्णेति ) सत्कारयतः सन्मानयतः ( सकारिता सम्माणिता) सत्कार्य सन्मान्य च (तस्सेव मित्तनाइ नियगसपणसंबंधिपरियणस्स) तस्यैव मित्रज्ञातिनिजकखजनसम्बन्धिपरिजनस्य (नायाणं खत्तिआण य पुरओ) ज्ञातजातीयानां क्षत्रियाणां च पुरतः ( एवं वयासी ) एवं अवादिष्टाम् ॥ (१०५) ।
(पुव्विपि देवाणुपिया) पूर्वमपि भो देवानुप्रियाः ! - भोः खजनाः ! ( अम्हं एयंसि दारगंसि गर्भ वक्तंसि समाणंसि ) अस्माकं एतस्मिन् दारके गर्भे उत्पन्ने सति (इमे एयारूवे अम्भस्थिए जाव समुप्पजिस्था ) अर्थ एतद्रूपः आत्मविषयः यावत् संकल्पः समुत्पन्नोऽभूत्, कोऽसौ ? इत्याहू - ( जप्पभिई च णं अम्हं एस दारए कुच्छिसिं गन्भत्ताए वकते ) यतः प्रभृति अस्माकं एष दारकः कुक्षौ गर्भतया उत्पन्नः (तप्पभिड़ं चणं अम्हे ) तत्प्रभृति वयं ( हिरण्णेणं बहामो ) हिरण्येन रूपयेन वर्धामहे ( सुवण्णेणं वड्डामो) सुवर्णेन वर्धामहे ( घणेणं धनेणं रज्जेणं जाव सावइजेणं) धनेन धान्येन राज्येन यावत् खापतेयेन द्रव्येण ( पीइस
For Pile & Ferson Use O
~ 189~
अभिप्रायकथनं गुणनामकरणम् सू. १०५-७
५
१४
janelbary.org