SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [४] .......... मूलं [८८] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [८८] गाथा मुखानि-यत्र जलस्थलपथावुभावपि भवतः,पत्सनानि-जलस्थलमार्गयोरन्यतरेण मार्गेण युक्तानि आश्रमा:- निधानसंतीथेस्थानानि तापसस्थामानि वा, संवाहा:-समभूमौ कृषि कृत्वा कृषीवला यत्र धान्यं रक्षार्थ स्थापयन्ति क्रमासू.८८ सन्निवेशा:-सार्थकटकादीनां उत्तरणस्थानानि एतेषां द्वन्द्वः तेषु, तथा (सिंघाडएसु वा) शृङ्गाटकेपु-शृङ्गाटकफलाकारत्रिकोणस्थानेषु वा (तिएसु वा) त्रिकेपु-मार्गत्रयमिलनस्थानेषु वा (चउक्केसु वा) चतुष्केघु-मार्गचतुष्टयमिलनस्थानेषु वा (चचरेसु वा) चत्वरेषु-बहुमार्गमिलनस्थानेषु वा (चउम्मुहेसु वा) चतुर्मुखे- ५ घु-देवकुलच्छत्रिकादिषु वा ( महापहेसुवा)महापथेषु-राजमार्गेषु वा, तथा (गामहाणेसु वा) ग्रामस्थानानि-उद्बसग्रामस्थानानि तेषु वा (नगरहाणेसु वा) उद्वसनगरस्थानानि तेषु वा (गामनिद्धमणेसु वा)। ग्रामसम्बन्धीनि निर्धमनानि-जलनिर्गमाः 'खाल' इति प्रसिद्धारतेषु (नगरनिद्धमणेसु वा) एवं नगरनिर्घमनेषु वा (आवणेसु वा ) आपणा-हवास्तेषु (देवकुलेसु वा) देवकुलानि-यक्षाद्यायतनानि तेषु ( सभासु। वा) सभासु-जनोपवेशनंस्थानेषु (पचासु वा ) प्रपासु-पानीयशालासु (आरामेसु वा ) आरामेपु-कदल्या-18| १० द्याच्छादितेषु स्त्रीपुंसयोः क्रीडास्थानेषु ( उजाणेसु वा) उद्याने घु-पुष्पफलोपेतवृक्षशोभितेषु बहुजनभोग्येषु । उद्यानिकास्थानेषु इत्यर्थः (वणेसु बा) बनेषु-एकजातीयवृक्षसमुदायेषु (वणसंडेसुवा) वनखण्डेषु-अनेकजातीयोत्तमवृक्षसमुदायेषु (सुसाणसुन्नागारगिरिकंदरत्ति) श्मशानं,शुन्यागारं-शन्धगृह गिरिकन्दरा-प्रतीता पर्वतगुहेत्यर्थः ( संतिसेलोवट्ठाणभवणगिहेसु वा ) अन गृहशब्दः प्रत्येकं योज्यः, ततः शान्तिगृहा:-शान्ति-1| १४ दीप अनुक्रम 1८६) JABEnicatoonhianx ~157~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy