SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [४] .......... मूलं [८८] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: सूत्रांक [८८] गाथा ||१..|| कल्प.सुवो-कर्मस्थानानि, शैलगृहा:-पर्वतगृहाः पर्वतं उत्कीर्य कृता गृहा इत्यर्थः उपस्थानगृहा:-आस्थानसभाः,भवनगृ-II नामसंकव्या०४ हा:-कुटुम्बिवसनस्थानानि, ततः श्मशानादीनां द्वन्द्वः, अथ एतेषु ग्रामादिषु शृङ्गाटकादिषु च यानि महा- ल्पोद्भवः निधानानि (संनिक्खित्ताई चिट्ठति) पूर्व कृपणपुरुषैः संनिक्षिप्तानि तिष्ठन्ति (ताई सिद्धत्थरायभवणंसि || ॥ ७०॥ साहरंति ) तानि तिर्यगजृम्भका देवाः सिद्धार्थराजभवने संहरन्ति-मुंचन्तीति योजना ॥ (८८)॥ NI (जं रयणिं च णं समणे भगवं महावीरे) तत्र णमिति वाक्यालङ्कारे यस्यां च रात्री श्रमणो भगवान् महावीर (नायकुलंसि साहरिए) ज्ञातकुले संहृतः (तं रयाणं च णं तं नायकुलं) तस्यां रात्रौ-तता प्रभृ-18 ति इत्यर्थः तत् ज्ञातकुळ (हिरगणेणं बड्वित्था)हिरण्य-रूप्यं अधरितं सुवर्ण वा (सुवपणेणं) सुवर्णेन-प्रतीतेन | अवर्धत, एवं (धणेणं) घनेन, गणिम धरिम २ मेय ३ पारिच्छेद्य ४ भेदाचतुर्विधेन, तदुक्तं-गणिमं जाइफ-| लपुष्फलाई १धरिमं तु कुंकुमगुडाइं शमिज्जं चोप्पडलोणाई ३रयणवत्थाइ परिच्छिज्जं ४ ॥१॥ (धन्नेणं) धान्येन चतुर्विशतिभेदेन, तयथा-धनाइंचवीसं,जव १ गोहुमरसालि ३ बीहि ४ सट्ठी अ५। कुदव ६ अणुआ(जुवार]18 ४७कंगू८ रालय९ (चीना तिल १० मुग्ग ११ मासा य १२॥१॥अयसि १३ हरिमंथ (चणा] १४ तिउडा (लांग] १५ निष्फाव (बाल ] १६ सिलिंद (मठ] १७ रायमासा (चोळा ] य १८ । उच्छू (बरटी] १९ मसूर २० ॥७॥ तुवरी २१ कुलत्थ २२ तह धन्नय (धाणा] २३ कलाया (वटाणा] २४ ॥२॥(रजेणं) राज्येन सप्ताङ्गेन हरिद्वेणं ) राष्ट्रेण-देशेन (बलेणं) बलं-चतुरङ्गसैन्यं तेन (वाहणेणं) वाहनेन-औष्ट्रप्रमुखेण (कोसेणं) २८ दीप अनुक्रम १८६) ...अत्र भगवत: 'वर्धमान" इति नामकरणे माता-पितरो: संकल्प: ~158~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy