SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [४] .......... मूलं [८८] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: सूत्रांक [८८] गाथा ||१..|| कल्प.सुबो-(तंसि रायकुलंसि साहरिए) तस्मिन् राजकुले संहृतः (तप्पभिई च णं) ततः प्रभृति-तस्मादिनादारभ्य निधानसं (बहवे बेसमणकुंडघारिणो) बहवः वैश्रमणो-धनदः तस्य कुण्ड:-आपसता तस्य धारिणः अर्थात् वैश्रमणा-क्रमासू.८८ ॥६९॥ यत्ताः(तिरियजंभगा देवा) तिर्यग्लोकवासिनो जम्भकजातीयाः तिर्यगजृम्भकाः उच्यन्ते, एवंविधाः देवाः (सकरपणेणं) शक्रवचनेन, शक्रेण वैश्रमणाय उक्तं वैश्रमणेन तियेंगजृम्भकेभ्य इति भाव। (से जाई।। इमाई) से'त्ति अथशब्दार्थे, अथ ते तिर्यगजृम्भका देवाः यानि इमानि वक्ष्यमाणखरूपाणि (पुरा पोरा-11 णाई) पुरा-पूर्व निक्षिसानि अत एव पुराणानि-चिरन्तनानि (महानिहाणाई भवंति) महानिधानानि भवन्ति (तंजहा) तद्यथा, तानि कीदशानि?-(पहीणसामिआई) प्रहीणस्वामिकानि-अल्पीभूतखामिकानीत्यर्थः, अत एव (पहीणसेउआइं) प्रहीणसेक्तृकानि, सेक्का-हि उपरि धनक्षेप्ता स तु स्वाम्येव भवति, पुनः किंवि०१(पहीणगोत्तागाराई) येषां महानिधानानां धनिकसम्बन्धीनि गोत्राणि अगाराणि च मही-18 णानि-विरलीभूतानि भवन्ति तानि पहीणगोत्रागाराणि एवं ( उच्छिन्नसामिआई) उच्छिन्नः-सर्वथा अभावंI प्राप्तः स्वामी येषां तानि उच्छिन्नस्वामिकानि (उच्छिन्नसेउआई) उच्छिन्नसेक्तृकाणि (उच्छिन्नगोत्तागा-1 राई) उच्छिन्नगोत्रागाराणि, अथ केषु केषु स्थानेषु तानि वर्त्तन्ते ? इत्याह-(गामागरनगरखेडकब्बडमडंच-11 ॥ ६९ ॥ दोणमुहपट्टणासमसंवाहसंनिवेसेसु) ग्रामा:-करवन्तः,आकरा:-लोहाद्युत्पतिभूमयः नगराणि-कररहितानि। खेटानि-धूलिप्राकारोपेतानि, कर्बटानि-कुनगराणि, मडम्बानि-सर्वतोर्धयोजनात्परतोऽवस्थितग्रामाणि, द्रोण- २८ दीप अनुक्रम १८६) E mai ~156~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy