SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [४] .......... मूलं [८४] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [८४] गाथा ||१..|| स्वमाः इत्यंत आरभ्य (जाय एर्ग महासुमिणं पासित्ता णं पडिघुझंति) यावत् एकं महास्वमं दृष्ट्वा प्रति- गमनं स्वमबुद्धयन्ते इति पूर्वपाठः उक्तः ।। (८४)॥(इमे य णं तुमे देवाणुप्पिए ) इमे च त्वया हे त्रिशले ! (चाउछस तत्फल श्रामहासुमिणा विद्वा) चतुर्दश महास्वमाः दृष्टाः (तं उराला गं तुमे देवाणुप्पिए) तस्मात् उदाराः त्वया है। वर्ण प्रतीत्रिशले ! (सुमिणा विहा) स्वमाः दृष्टाः (जाव जिणे वा तेलफनायगे) यावत् तीर्थकरो वा त्रैलोक्यना-18 च्छनं सू. यकः (धम्मवरचाउरंतचकवडी) धर्मवरचातुरन्तचक्रवर्ती भविष्यति ।। (८५) ॥ (तए णं सा तिसला खत्ति-18 ८२-८७ याणी) ततः सा त्रिशला क्षत्रियाणी (एयमटुं सोचा निसम्म) एनं अर्थ श्रुत्वा निशम्य (हतुट्ठ जावहियया) हृष्टा तुष्टा यावत् हपूणेहदपा (करयल जाव) करतलाभ्यां यावत् अञ्जलिं कृत्वा (ते सुमिणे सम्म पडिच्छइ) तान् स्वमान् सम्यक् प्रतीच्छति-हदि धत्ते । (८६)॥ (पडिच्छित्ता) प्रतीच्छय च (सिद्ध-| स्थणं रक्षा) सिद्धार्थेन राज्ञा (अब्भणुन्नाया समाणी) अभ्यनुज्ञाता सती (नाणामणिरयणभत्तिचित्ताओ) नानामणिरत्नभक्तिचित्रात् (भद्दासणाओ अन्भुट्टेड) भद्रासनात् अभ्युत्तिष्ठति (अन्भुट्टिता) अभ्युत्थाय । (अतुरियमचवलं) अस्वरितया अचपलया (जाव रायहंससरिसीए गइए) यावत् राजहंससदृशया गत्या (जेणेव सए भवणे ) यत्रैव स्वकं मन्दिरं (तेणेव उबागच्छइ) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य (सयं भवणमणुपविहा) स्वकं मन्दिरं अनुप्रविष्टा ॥ (८७)॥ | (जप्पभिहं च णं समणे भगवं महावीरे) यतः प्रभृति-धस्मादिनात् आरभ्य श्रमणो भगवान् महावीरः दीप अनुक्रम 1८३] JABEnicator ~155~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy