SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [४] .......... मूलं [८२] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [८२] गाथा कल्पासबोएतत् भोः पाठकाः! (पडिच्छियमयं देवाणुप्पिआ) युष्मन्मुखात् पतदेव गृहीतं एतद् भोः पाठकाः18 कागमनं खा(इच्छियपडिच्छियमेयं देवाणुप्पिया) वाञ्छितं सत् पुनः पुनर्वाञ्छितं एतदू भोः पाठकाः ! (सच्चेणं एस तत्कलश्राअद्वे) सत्यः एषोऽथें: (से जहेयं तुम्भे वयहत्ति कट्ट) येन प्रकारेण इमं अर्थ यूयं बदध इति उत्तवा (ते वर्ण प्रती।। ५८ ॥ सुमिणे सम्म पडिकछह) तान् खमान् सम्यक प्रतीच्छति-(पडिकिछत्ता) तथा कृत्वा (ते सुमिणलक्षण-| च्छनं सू. ८२-८७ पाढए) तान् खमलक्षणपाठकान् (विउलेणं असणेणं) विपुलेन अशनेन-शाल्यादिना (पुष्फवत्थगंधमलालंकारेणं) पुष्पैः-अग्रथितर्जात्यादिपुष्पैः वस्त्रैः प्रतीतैः गन्धैः-वासचूर्णैः माल्यैः-प्रथितपुष्पैः अलङ्कारैः-मुकु- टादिभिः ( सकारेइ सम्माणेइ ) सत्कारयति सन्मानयति च विनयवचनप्रतिपया ( सकारिता सम्माणि-18 सा) सत्कार्य सनमान्य च (विउलं जीवियारिहं पीइदाणं दलइ) विपुलं जीचिकाई-आजन्म निर्वाहयोग्य भीतिदानं ददाति (दलित्ता पडिविसजेड ) प्रीतिदानं दत्त्वा च प्रतिविसर्जयति ।। (८२)॥ (तए णं सिद्धत्थे खत्तिए) ततः सिद्धार्थः क्षत्रियः (सीहासणाओ अन्भुढेइ)सिंहासनात् अभ्युत्तिष्ठति ( अन्भुद्वित्ता) अभ्युत्थाय (जेणेव तिसला खत्तियाणी) यत्रैव त्रिशला क्षत्रियाणी (जवणियंतरिया) यवनिकान्तरिता (तेणेव उवागच्छह) तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य च (तिसलं खत्तियार्णि)IImaan त्रिशला क्षत्रियाणी ( एवं वयासी) एवं अवादीत् ॥८३)। (एवं खलु देवाणुप्पिए) एवं खलु हे त्रिशले ! | सुमिणसत्थंसि वायालीसं सुमिणा ) स्वमशास्त्रे द्विचत्वारिंशत् खमाः (तीसं महासुमिणा) त्रिंशत् महा-12 यcccweecene दीप अनुक्रम [८१] २५ २८ Jan Educatonirmane ~154~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy