________________
आगम
(४०)
आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-४ अध्ययनं [१], नियुक्ति: [८८०-८८४], वि०भा०गाथा , भाष्यं [१५१...], मूलं -गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
तत्रालीकं द्विधा-अभूतोद्भावनं भूतनिह्नवश्च, तत्र अभूतोद्भावनं यथा प्रधानं जगतः कारणमित्यादि, भूतनिहवो यथा नास्त्यात्मेत्यादि १ उपघातजनक-सत्त्वोपघातजनकं, यथा वेदविहिता हिंसा धर्माय इत्यादि २ वर्णक्रमनिर्देशवत् निर-16 र्थकम् , आरादेशादिवत् डित्यादिवद्वा ३, पौर्वापर्यायोगाद् असम्बद्धार्थमपार्थकं यथा दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः त्वर की टिके दिशमुदीची स्पर्शनकस्य पिता प्रतिशीन इत्यादि ४ अर्थविकल्पोपपत्त्या वचनविघातः छलं, वाक्छलादि, यथा नवकम्बलो देवदत्त इत्यादि ५, द्रोहस्वभावं दुहिलं, यथा-'यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं
जगत् । आकाशमिव पङ्केन, नासौ पापेन युज्यते ॥१॥ ६ कलुपं वा दुहिलं, येन समता पुण्यपापयोरापद्यते, यथा-"एताटवानेव लोकोऽयं, यावानिन्द्रियगोचरः । भद्रे! वृकपदं पश्य, यद्वदन्ति बहुश्रुताः॥१॥” इति, निस्सारं-परिफल्गु, यथा ४
वेदवचनं ७, अधिक-वर्णादिभिरभ्यधिकं ८, तैरेव हीनभूनं ९, अथवा हेतूदाहरणाधिकमधिकं, यथा-अनित्यः शब्दः कृतकत्वप्रयत्नानन्तरीयकत्वाभ्यां घटपटवदित्यादि ८, ताभ्यामेव हीनमून, यथा अनित्यः शब्दो घटवत् , अनित्यः शब्दः कृतकत्वादिति ९, शब्दार्थयोः पुनर्वचनं पौनरुक्त्यमन्यत्रानुवादात्, अर्थादापन्नस्य स्वशब्देन पुनर्वचनं च, तत्र शब्दपुन-15 रुक्तमिन्द्र इन्द्र इति, अर्थपुनरुक्तमिन्द्रः शक्र इति, अर्थादापन्नस्य स्वशब्देन पुनर्वचनं यथा-देवदत्तो दिवा न भुते बलवान् पट्विन्द्रियश्च, अर्थादापन्नं रात्री भु इति, तत्र यो ब्रूयात्-दिवा न भुङ्क्ते रात्री भुते स पुनरुक्तमाह १०, व्याहतं नाम यत्र पूर्वेण परं व्याहन्यते, यथा 'कर्म चास्ति फलं चास्ति, कत्ता नास्ति च कर्मणा' मित्यादि ११ अयुक्तम्अनुपपत्तिक्षम, यथा-'तेषां कटतटभ्रष्टैगजानां मदबिन्दुभिः । प्रावर्तत नदी घोरा, हस्त्यश्वरथवाहिनी ॥१॥' इत्यादि १२,
दीप
SCSCALCCESS
अनुक्रम
~-87