SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आगम (४०) आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [१०४०], वि०भा०गाथा [३४०७-३४१०], भाष्यं [१८२], मूलं [१] | गाथा H मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत मलयागः सत्राक हारो [१] दीप अनुक्रम [२] श्रीआव. विशे. ३४०७) तेष्वपि दिनेषु प्रशस्तेषु मुहत्तेषु दीयते, न अप्रशस्तेषु, तथा ऋक्षेषु च मृगशिरप्रभृतिषु ग्रन्थान्तरामि- आलोच | हितेषु, नतु प्रतिषिद्धेषु, उक्तं च-"मिगसिर अद्दा पुस्सो तिण्णि पुरा य मूलमस्सेसा । हत्थो चित्ता य तहा दस चुहिवृत्तो सूत्र-द कराई नाणस्स ॥१॥" (विशे. ३४०८) तथा-संझागयं रविगय, विडुरं सग्गहं विलम्ब च । राहुहयं गहभिन्नं च वजए स्पर्शिकासत्त नक्खत्ते ॥२॥ (विशे. ३४०९) सन्ध्यागतं नाम यत्र नक्षत्रे सूर्योऽनन्तरं स्थास्यति तत्सन्ध्यागतं, अपरे पुनराहुः यत्र रविस्तिष्ठति तस्माच्चतुर्दशं पञ्चदशं वा नक्षत्रं सन्ध्यागतमिति, रविगतं यत्र रविस्तिष्ठति, पूर्वद्वारिकेषु नक्षत्रेषु पूर्वदिशा ॥५७१॥ दिगंतव्येऽपरया दिशा गच्छतो बिड़वेरं, सग्रहं च-ग्रहाधिष्ठितं विलम्बि-यत् सूर्येण परिभुज्य मुक्तं राहुहतं यत्र ग्रहणमभूत् । ग्रहभिन्न-ग्रहविदारितं, तथा प्रियधर्मादिगुणसम्पत्सु सतीषु तत् सामायिकं भवति दातव्यं, उक्तं च-"पियधम्मो दढधम्मो संविग्गोऽवजभीरु असढो अ। खंतो दंतो गुत्तो थिरवय जिइंदिओ उजू ॥१॥" (विशे. ३४१०) विनीतस्याप्येते गुणा अन्वेष्टव्याः इति गाथार्थः । अधुना चरमं द्वारं व्याचिख्यासुराह अभिवाहारो कालिअसुअस्स सुत्तत्थतदुभएणंति । दवगुणपज्जवेहि अ दिट्टीवायम्मि बोद्धबो ॥ १८२ ॥ (भा.) 8 'अभिच्याहरणं' शिष्याचार्ययोर्वचनप्रतिवचने अभिब्याहारः, स च 'कालिकश्रुते' आचारादौ 'सुत्तत्थतदुभएणं'ति ।। सूत्रतोऽर्थतः तदुभयतश्च, इयमत्र भावना-शिष्येण इच्छाकारेणेदमझाद्युद्दिशतेत्युक्ते सति इच्छापुरःसरमाचार्यवचनं-अह- ॥५७१॥ मस्य साधोरिदमङ्गमध्ययनमुद्देश वा उद्दिशामि, वाचयामीत्यर्थः, आप्तोपदेशपारम्पर्यख्यापनार्थ क्षमाश्रमणानां हस्तेन, न | स्त्रोत्प्रेक्षया, सूत्रतोऽर्थतस्तदुभयतोऽस्मिन् कालिकश्रुते अ(त)थोत्कालिके, दृष्टिवादे कथमित्यत आह-द्रव्यगुणपर्यायैश्च ~264~
SR No.007204
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages327
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy