SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (४०) आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [९४१-९४२], विभा गाथा , भाष्यं [१५१..], मूलं - /गाथा-], मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक E अनुक्रम पायस ९ अइआ १० पत्ते ११ खाडहिला १२ पंच पिअरो १३ अ॥९४१॥ महुसिस्थ १७ मुदि १८ अंके १९ पणए २० भिक्खू २१ य चेडगनिहाणे २२॥ सिक्खा २३ य अत्थसत्थे २४ इच्छाइ महं २५ सयसहस्से २६ ॥ ९४२ ॥ आसामर्थः कथानकेभ्योऽवसेयः, तानि चामूनि-तत्र प्रथमत उदाहरणं शिलाविषये-उज्जेणीए नयरीए आसन्नो नडाणं| गामो, तत्थेगस्स भरहनामस्स नडस्स भज्जा मया, तस्स य पुत्तो डहरओ, तेण अन्ना आणीया, सा तस्स दारगस्स संमं न वट्टइ, तेण दारएण भणिय-मम लटुं न चट्टसि, तहा ते करेमि जहा मे पाएसु पडिहिसित्ति, तेण रतिं पिया सहसा भणितोदिएस गोहित्ति, तेण नायं-महिला विणगृत्ति, सिदिलो रागो जातो, सा भणइ-पुत्त! मा एवं करेहि, सो भणइ-मम लटुं न वट्टसि, भणइ-वट्टिहामि, तो लढे करेहामि, सा वट्टिउमारद्धा, अन्नया रोहतो छाहीमुद्दिसिऊण एस गोहो एस गोहो एस गोहोत्ति भणइ, पियरेण पुट्ठो-कहिति १, छाहिं दंसेइ, ततो पिया से लज्जितो, सोऽवि एवंविहोत्ति तीसे घणो रागो जातो, सोऽवि विसभीतो पियरेण समं जेमेइ, अन्नया पियरेण समं उजेणिं गतो, दिट्ठा नगरी, निग्गया पियापुत्ता, पियरस्स किंचि ठवियं विसुमरियं, ततो सो पच्छा वलितो, सोऽवि रोहतो सिप्पानदीए पुलिणे नगरि आलिहति, तेण नगरी सचञ्चरा सदेवकुलरायकुला लिहिया, तेण य पदेसेण राया वाहियालियाए आगतो, कहमपि एगागी अस्सारूढो आगच्छति, सो| वारिओ, भणइ-मा राउलस्स मज्झेण जाहि, तेण कोउहल्लेण पुच्छितो-किमेयं तए आलिहियं ?, तेण नगरी सदेवउलरायकुला आ. सू.८७ कहिया, कहिं वससि ?, कइ वारा तए दिवा नगरी, भणइ-एकसिं, इयाणिं चेव, एत्थंतरे से पिया आगतो, राइणो य ROCCACANCCHECAUCRACHAR CAMERASACS ~1550
SR No.007204
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages327
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy