________________
आगम
(४०)
आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [९१८], वि०भा०गाथा , भाष्यं [१५१...], मूलं - /गाथा-], मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
दापयाहिणीकरेह, चेडीहिं दाइतो, एसोत्ति, सा संभंता ततो गया, पच्छा विरूवं दंतुरं दहण भणइ-दिलु से स्वेण चेव वरं
गेयं, तीए णिच्छूट, चेइयं च णेणं, कुसीलवेहिं से कहियं, तस्स अमरिसो जातो, तीसे घरमूले पच्च्सकालसमए गाइउमारद्धो पउत्थवइयाए निबद्धं, जहा आपुच्छइ जहा तत्थ चिंतेइ जहा लेहं विसज्जइ जहा आगतो घरं पविसइ, सा चिंतेइ सन्भूयं, ताए अब्भुढेमित्ति आगासतलातो अप्पा मुक्को, सा मया, एवं सोईदियं दुक्खाय भवति ॥ | चक्खिदिए उदाहरणं-महुराए नयरीए जियसत्तू राया, धारिणी देवी, सा पयईए धम्मसद्धा, तत्थ भंडीरवणं चेइयं,
तत्थ जत्ता, राया सह देवीए नयरजणो य महया विभूतीए निग्गतो, तत्थ एगेण इन्भपुत्तेण जाणसंठियाए देवीए जबणियंहतरविणिग्गतो सालत्तगो सनेउरो अईव सुंदरो दिट्ठो चलणो, चिंतियं च णेण-जीए एरिसो चलणो सा रूवेण तियससुंदसारीणवि अब्भहिया, अज्झोववण्णो, पच्छा गविट्ठा, का एसत्ति, नायं, तग्घरपच्चासन्न वीही गहिया, तीसे दासचेडीणं दुगुणं 18|देइ, महामाणुसत्तणं च दाएइ, ततो हयहिययातो कयातो, देवीए साहति, संयवहारो लग्गो, देवीए गंधाई ततो चेव गेण्डं-18
ति, अन्नया तेण भणियं-का एयातो महामोल्लगंधादिपुडियातो छोडेइ!, चेडीए सिट्ठ-अम्हाणं सामिणित्ति, तेण एगाए पुडि-18
याए भुजपत्ते लेहो लिहिऊण छुढो, यथा 'काले प्रसुप्तस्य जनार्दनस्य, मेघान्धकारासु च शर्वरीषु । मिथ्या न जल्पामि विशा४लनेत्रे !, ते प्रत्यया ये प्रथमाक्षरेषु ॥१॥ पच्छा उग्गाहिऊण विसज्जिया, देवीए उग्घाडिया, वाइतो लेहो, चिंतियं चणाए-101
दाधिरत्थु भोगाणं, पडिलेहो लिहितो, यथा 'नेह लोके सुखं किंचिच्छादितस्यांहसा भृशम् । मितं च जीवितं नृणां, तेन धम्में आ. सू.८५ मतिं कुरु ॥शापादप्रथमाक्षरबद्धो भावार्थः पूर्वश्लोकवदवसेयः, ततो बंधिऊण पुडिया न सुंदरा गंधत्ति विसज्जिया चेडीए, तीए
NACSCRECIRKAR
अनुक्रम
2009-16
Honorg
~131