________________
आगम
(४०)
आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [८९३], वि०भा०गाथा , भाष्यं [१५१...], मूलं - /गाथा-], मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
दाधर्मधम्मिणामभेदमात्रमेवेच्छति, न भेदं, ततः कस्यासौ नमस्कार इति स्वामित्वचिन्तैव तन्मतेन नोपपद्यते, केवलं नम-12
स्कारक्रियानिष्पादको जीवो, जीवाजीवानां च भेद इति, जीवो नमस्कार इति सर्वदेव तदभिप्रायेण तुल्याधिकरणता, ४. अशुद्धतरो वा कश्चित् सग्रहो नमस्कार सम्बन्धितयाऽभिमन्यमानो जीवस्येति प्रतिपद्यते, नाजीवस्य नापि जीवानामिसत्यादि, आह च-"जीवो नमोत्ति तुल्लाहिगरणयं वेइ नउ स जीवस्स । इच्छइ वाऽसुद्धयरो तं जीवस्सेव नऽनस्स ॥१॥"
ऋजुसूत्रमतं तु नमस्कारस्य ज्ञानक्रियाशब्दरूपत्वात् तेषां च कर्तुरनर्थान्तरत्वात् कर्तृस्वामिक एव नमस्कारो, न पूज्यस्वा8 मिकः, आह च-"उज्जुसुयमयं नाणं सहो किरिया व जं नमोकारो । होज नहि सबहा सो जुत्तो तकत्सुरन्नस्स ॥१॥"
शब्दादिनयाः प्राहुः-ज्ञानमेव नमस्कारो, न शब्दक्रिये, व्यभिचारात्, तथाहि-शब्द क्रियाविरहेऽपि भवति नमस्कारोपयोगमात्रादिष्टफलसिद्धिः, न तदभावे शब्दक्रियासद्भावेऽपीति, ततस्तन्मतेनोपयुक्तस्य कर्तुरेव नमस्कारो, न बाद्यस्य, आह च-"जं नाणं चेव नमो सद्दाईणं न सद्दकिरियातो । तेण बिसेसेण तयं बज्झस्स न तेऽणुमन्नंति ॥१॥" कस्येतिद्वारं गतम् , अधुना केनेति द्वारमुच्यते-केन साधनेन साध्यते नमस्कारः, तत्रेयं गाथा
नाणावरणिजस्त य दंसणमोहस्स सह खओवसमे । जीवमजीवे अहसु मंगेसु अ होइ सवत्थ ॥ ८९३॥ । 8 ज्ञानावरणीयस्येति सामान्योक्तावपि मतिज्ञानावरणीयस्य श्रुतज्ञानावरणीय चेति द्रष्टव्यं, नमस्कारस्य मतिश्रुतज्ञाना
न्तर्गतत्वात् , ज्ञानं च सम्यग्दर्शनमृते न भवति, तत आह-'दर्शनमोहस्य' दर्शनमोहनीयस्य च यःक्षयोपशमस्तेन साध्यते नमस्कारः, तद्वशादवाप्यते नमस्कार इति भावः, तस्य च आवरणस्य द्विविधानि स्पर्द्धकानि भवन्ति-सर्वोपघातीनि
अनुक्रम
SCA%A9-9
~101