SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-३ अध्ययनं -1, नियुक्ति: [६९५-६९६], वि०भा०गाथा , भाष्यं [१३३], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्राक आवश्यकी आवश्यक-अतिक्रमणादिमिः सर्वेयुक्तयोगिनो भवति, शेषकालमपि निरविचार कियाखस्येति भावार्थ: तख च गुरुनियोगादिना प्रवृत्तिकालेऽपि 'मण' इत्यादि मनोवाकायेन्द्रियैः गुमल, किम्-आवश्वकी भवति, सूत्रे इन्द्रियशब्दस्य गाथाभङ्गभयाद् व्यवहित उपन्यासः, कायात् पृथगिन्द्रिवग्रहणं प्राधान्यख्यापनार्यम्, अस्ति चायं न्यायः 'सामान्यग्रहणे सत्यपि प्राधान्यख्यापनार्थ मेदेनोपन्यासो' बया प्राक्षणा आवाता वशिष्ठोऽप्यावात इति ॥ सका ४ आवश्यकी, साम्प्रतं नैषेधिकी प्रतिपादयबाह सिज्ज ठाणं च जहिं घेएइ तहिं निसीहिआ होह । जम्हा तत्व निसिद्धो तेतु निसीरिजाहोद ॥ ६९५॥ - शेरते अस्यामिति शय्या-शयनस्थानं तां शय्यां 'स्थानं घेति खानम्-उध्वस्वानं, कायोत्सर्ग इत्यर्थः, यत्र चेतयते ? "चिती संज्ञाने' अनुभवरूपतया विजानाति, वेदयते इत्यर्थः, अथवा चेतयते-करोति धातूनामनेकार्थत्वात् , शवनक्रियां च । कुर्वता निश्चयतः शय्या कृता भवति, ततश्च यत्र स्वपितीत्यर्थः, चशब्दो वीरासनाद्यनुक्कसमुच्चयार्थः, अथवा तुशब्दार्थे द्रष्टव्यः, स च विशेषणार्थः, किं विशिनष्टीति चेत्, उच्यते, कृतप्रतिक्रमणाद्यशेषावश्यकः सन् अनुज्ञातो गुरुणा शय्यां स्थानं पचेतयते तत्र-एवंविधस्थितिक्रियाविशिष्टे खाने मेषेधिकी भवति, नान्यत्र, किमित्यत आह-यस्मातंत्र निषिद्धोऽसी तेन कारणेन नैपेधिकी भवति, निषेधात्मकत्वात् तस्या इति, पाठान्तरं वा सेवं ठाणं च जया चेते तझ्या निसीहिया होइ । तम्हा तया निसेहो निसेहमइया य सा जेण ॥ १९ ॥ आ.सू.५९हा इयमुक्कार्यत्वात् सुगमेव, अनेन अन्धेन मूलगायाया 'आवश्यकी निर्गच्छन् वां च आगच्छन् नैषेधिकी करोति व्यज दीप अनुक्रम । JanEnimoon in ~113
SR No.007203
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages316
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy