SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-३ अध्ययनं -, नियुक्ति: [६८९-६९१], वि भागाथा -, भाष्यं [१३३], मूलं /-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्रांक वायणपडिसुणणाए उवएसे सुत्तअस्थकहणाए । अवितहमेअंति तहा पडिसुणणाए अ तहकारो॥१८९॥ वाचना-सूत्रदानलक्षणा तस्याः प्रतिश्रवणा तस्यां वाचनाप्रतिश्रवणायां तथाकारी कार्यः, एतदुकं भवति-गुरौ वाचनां प्रयच्छति सति सूत्रं गृह्णता तथाकारः प्रयोक्तव्यः, तथा सामान्येनोपदेशे चक्रवालसामाचारीप्रतिबद्धे गुरोरन्यस्य वा सम्बन्धिनि तथाकारः कार्यः, तथा सूत्रार्थकधनायां, व्याख्याने इत्यर्थः, किं-तथाकारः कार्यः, तधाकार इति कोऽर्था? इत्याह-अवितथमेतत् यद् ब्रूथ यूयमिति, न केवलममीध्वेवार्थेषु तथाकारः प्रयोक्तव्यः, किन्तु 'तहा पडिसुणणाए' इति प्रतिपृच्छोत्तरकालमाचार्ये कथयति सति प्रतिश्श्रवणायां च तथाकारः कार्यः, चशब्दलोपोत्र द्रष्टव्यः ॥ साम्प्रतं | स्वस्थाने स्वस्थाने इच्छाकारादिप्रयोक्तुः फलं प्रतिपादयतिजस्स य इच्छाकारो मिच्छाकारो अ परिचिआ दोवि । तइओ अ तहक्कारो न दुल्लहा सुग्गई तस्स ।।३९०॥ यस्येच्छाकारो मिथ्याकारश्च द्वावपि परिचितौ तृतीयस्तु तथाकारः तस्य सुगतिर्न दुर्लभा ॥ साम्प्रतनावश्यकीनपेधिकीद्वारयावयवार्थमभिधित्सुः पातनिकागाधामाह आवस्सयं च निन्तो जंच अइन्तो निसीहि कुणइ । एअं इच्छं नाउं गणिवर ! तुझंतिए निउणं ॥३९॥। | आवश्य की पूर्वोक्तशब्दार्था तां आवश्यकीं 'निंतो' निर्गच्छन् यां च 'अइंतो' आगच्छन्, प्रविशन् इत्यर्थः, नैषेधिकी करोति, एतत्-आवश्यकीनपैधिकीरूपं द्वयमपि स्वरूपादिभेदभिन्नं इच्छामि ज्ञातुं हे गणिवर ! युष्मदन्तिके |निपुर्ण-सूक्ष्मं एतज्ज्ञातुमिच्छामीति क्रियाविशेषणं ॥ एवं शिष्येणोके सत्याहाचार्यः दीप अनुक्रम samEacanon intomanonal For Fre & Form ~111
SR No.007203
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages316
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy