SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H], भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्रांक 44444466 सस्स य बहुमज्मदेसभागे एत्थणं वइरामयं अंकुसं विउबइ, तस्सिं च णं वइरामयंसि अंकुससि कुंभग्गं मुत्तदाम विउवद | से णं कुंभग्गे मुत्तदामे अन्नेहिं चाहिं कुंभग्गेहिं मुत्तादामेहिं तददुच्चत्तपमाणेहिं सवतो समंता संपरिक्खित्ते, ते णं दामा तवणिजलंबूसगा सुवण्णपयरगमंडिया नाणामणिरयणविविहहारद्धहारउवसोभियसमुदाया इसि अन्नमन्नमसंपत्ता पुवावरदाहिणुत्तरागएहिं वाएहिं मंदायं २ इज्जमाणाणं इजमाणाणं वइजमाणाणं २पलंबमाणाणं २ पझंझमाणाणं २ ओरालेणं मणु-1 पणेणं मणहरेणं कण्णमणनिब्बुइकरेणं सद्देणं ते पएसे सबतो समंता आपूरेमाणा २ सिरीए अतीव उवसोमेमाणा २ चिट्ठति, अत्र 'अंकुसं विउपई'त्ति अङ्कुशाकार मुक्तादामावलम्बनाश्रयं विकुर्वति, तस्मिंश्च वज्रमये अङ्कुशे कुम्भाग्रं-मगधदेशपसिद्ध कुम्भपरिमाणं मुक्कामयं मुक्कादामं विकुर्वति, ते णं दामा' इत्यादि तानि पञ्चापि दामानि तपनीयस्य-तपनीयमयो लम्बू सको-मण्डलविशेषरूपो भागो येषां प्रलम्बमानानां तानि तथा, तथा नानामणिरत्नाना-नानामणिरक्षमयैर्विविधैः-विचित्र-13 हारैरीहारैश्च उपशोभितः-सामस्त्येन शोभितः समुदायो येषां तानि तथा, तथा ईषत्-मनागन्योऽन्य-परस्पर-16 मसम्पाप्तानि-असंलग्नानि पूर्वापरदक्षिणोत्तरागतैतिर्मन्दायं मंदायमिति-मन्दकं २ मन्दं मन्दमित्यर्थः, 'एजमानानि 'भृशाभीक्ष्णाविच्छेदे द्विःप्राक्कमवादे रित्यविच्छेदे द्विवचनं यथा पचति पचतीत्यर्थः, तथा व्यग्यमानानि, कम्प-18 नवशादेव घर्षः, इतस्ततो मनाक् चलनेन प्रलम्बमानानि २, ततः परस्परसम्पर्कवशतः 'पझंझमाणा २' इति शब्दायमानानि २,शेष सुगमम् । तए णं से आभियोगे पालए देवे तस्स सीहासणस्स अवरुत्वरेणं उत्तरेणं उत्तरपुरथिमेणं एत्वर्ण सकस्स देविंदस्स देवरपणो चउरासीइए सामाणियसाहस्सीणं चउरासीइसहस्साई भद्दासणाई विउवा, वस्स णं सीहासणस्स दीप अनुक्रम H JanEentaries ForFive Persanamory ~-85
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy