SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] उपोद्घात निर्युक्तिः १८१ ॥ Jan Education “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ निर्युक्तिः [१८४ ], वि०भा० गाथा [-], भाष्यं [ ३...], मूल [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः अध्ययनं [-], पुरस्थिमेणं अट्ठण्डं अग्गमहिसीणं अड भद्दासणाई बिरवर, तस्स वं सीहासणस्स दाहिणपुरत्थिमेणं एत्थ णं सकस्स देविंदस्स देवरण्णो अभितरपरिसाए दुबालसन्हं देवसाहस्सीणं दुबालस भद्दासणसाहस्सीतो विजबइ, तस्स णं सीहासणस्स दाहिणेणं एत्थ णं सकस्स मज्झिमपरिसाए चउदसण्डं देवसाहस्सीणं चउदस भहासणसाहस्सीतो विउबइ, तस्स णं सीहासणस्स दाहिणपञ्चत्थिमेणं सकस्स बाहिरपरिसाए सोलसहं देवसाहस्सीणं सोलस | भद्दासणसाहस्सीतो विउबइ, तस्स णं सीहासणस्स पञ्च्चत्थिमेणं सत्तण्हं अणियाहिवईणं तत्त भद्दासणे विजबइ, तस्स णं सीहासणस्स चउद्दिसिं एत्थ णं सक्कस्स देविंदस्स देवरण्णो च उण्हं चउरासीणं आयरक्खदेवसाहस्सीणं चत्तारि चउ | रासीतो भद्दासणसाहस्सीतो विउबइ, तंजहा- पुरत्थिमेणं चउरासीइ भद्दासणसाहस्सीतो विउधर, दाहिणेणं चउरासीद भासण साहस्सीओ विउबइ, पचत्थिमेणं चउरासीइं भद्दासणसाहस्सीतो विजबइ, उत्तरेणं चउरासीह भद्दासण साहस्सीतो विवर, तस्स णं दिवस्स जाणविमाणस्स इमे एयारूवे वण्णावासे पण्णत्ते से जहा नामए अचिरोग्गयस्स वा हेमंतियबालसूरियस्स खाइलिंगालाण वा रत्तिं पज्जलियाणं जासुमणवणस्स वा किसुयवणस्स वा परिजायवणस्स वा सवतो समंता संकुसुमियस्स, भवे एयारूवे १, नो इणडे समट्टे, तस्स णं दिवस्स जाणविमाणस्स इतो इद्वतरागे चैव कंततरागे चैव मणुण्णतरागे चैव मणामतरागे चैव वण्णे पण्णत्ते, गंधो फासो य जहा मणीणं, ततो तेण से आभियोगे पालए देवे तं दिवं आणविमाणं बिउवित्ता जेणेव सके देविंदे देवराया तेणेव उवागच्छइ उवागच्छेत्ता सकं देविंद देवरायं करयखपरिग्गहियं सिरसावतं मत्थर अंजलिं कट्टु जपणं विजपणं वद्भावेति बद्धावेत्ता तमाप्यतियं पक्ष ~86~ पुष्पकवि मानरचना ॥१८२॥ wwsanelibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy