SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H, भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: उपोदात- तथा दिव्यानां त्रुटितानाम्-आतोद्यानां वेणुवी गामृदङ्गादीनां ये शब्दास्तैः सम्प्रमदित-सम्पक श्रोत्रमनोहारिनवा पकण प्रभाग नियुक्तिनदितं-शब्दवत् दिव्यत्रुटितशब्दसम्प्रगदितं, शेष प्राग्वत् । तस्स पेच्छाघरमंडवस्त बहुस नरमणि जं भूमिभाग विपदण्डपः सिं तस्स वण्णतो जाव मणोणं फासो,तस्स णं पेच्छाघरमंडवस्स उल्लोयं विउबइ पउमलयभत्तिचित्तं अच्छे सण्हं जाव पडिरूवं, हासनं च ॥१८॥ तस्स गं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभागे एत्थ णं महं वयरामयं अखाडगं विउ,तस्स णं अक्वाडगस्स | बहुमज्झदेसभागे एत्य णं महं एर्ग मणिरेढियं विज्बइ अटु जोषणाई आयामविक्वंभेगं चत्तारे जोयगाई बाहले गं सबमणिमयं अच्छं जाव पडिरूवं, तीसे णं मणिपेढियाए उपरि एत्थ णं महं एगं सीहासणं विउबइ, तस्स णं सीहासणस्स इमे एयारूवे वण्णायासे पष्णते, तंजहा-तवणिजमया चकला रयगामया सीहा सोबगिया पाश मगिनपाई पाय तीसगाई जंबूणयमयाई गत्ताई नाणामणिमए विचासणं सीहासणे इहामिग(जलभ)तुरगनरमगरविहगवाउगकिरहरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं ससारसारोवचियमणिरयण रायवीढे अत्थरगमदुमपूरनवत्तय कुसंतलिचकेसरपबुत्युवाभिरामे |सुविरइयरयत्ताणे ओयवियखोमदुगुल्लपट्टपडिच्छायणे रसुयसंबुए सुरम्मे आइणगायबूरनवणीयतूमासे पासाईए जाव |पडिरूवे, एतत् सर्व माग्वत्, तस्स णं सीहासणस्स उवरि एत्थ णं महं एगं विजयदूस विवइ, संखककुंददगरयमित्र४ महिआफेणपुंजसंनिगास सबरयणामयं अच्छे सण्हं जाव पडिहवं, विजयदृष्यं नाम वखविशेषः, कवम्भूतमित्याह-संख-3 के'त्यादि, शङ्कः प्रतीतः अहो-रजावेशेषः कुन्देति-कुन्दकुसुमं दकरज-उदककणा अमृतत्य-धीरोदपिजल व मथितस्य या फेनपुंजो-डिण्डीरोत्करस्तरसंनिक्काश-तत्समप्रभ सर्वात्मना रसमय सर्वरक्षन । तस्स पं सीदासणस वरि विजय tortonkitcrtorest दीप अनुक्रम X F ~84~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy