SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H], भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्रांक ॥४ा नातिनिर्मलीकृतो योरूप्यपट्टो-रजतपत्रक समातधौतरजतपट्टा, सुमच्छिमाडिया'तिछे बाडी नाम वादिकलिका, सा च क्वचिद्देशे शुष्का सती अतीव शुक्ला भवति ततस्त दुपादानं, 'पिडुमिनियाइ ति पेड-मयूरपिन्छ तन्मध्यवर्तिनी मझिका सा चातिशुक्लेति तदुपन्यासः, बिसं-पद्मिनीकन्दः मृणालिका-पद्मतन्तुः लवंगदलं-उबलपत्र मेति । तेसिणं मणीण इमे एयारूचे गंधे पपणचे, से जहानामए कुपुडाण वा तगरपुडाण वा चोयपुडाणं वा चंपापुडाण वा दमणापुडाण वा कुंकुमपुडाण वा चंदणपुडाण वा उसीरपुडाण वा मरुयापुडाण वा जाइपुअण वा जूहियापुडाण वा मल्लियापुडाण वा पहाणमल्लिकापुडाण वा पाडलि मुडाण वा पडिवायमि उभिजमाणाण वा कोहि जमाणाण वा उकरि जमाणाण वा रुचिजमाणाण वा भाएज्जमाणाण वा भंडातो भंड साहरि जमाणाण वा ओसला मणुग्णा मणहरा घाणमणनिव्वुइकरा ट्रा सबसो समंता अभिनिस्सरंति, भवे एयारूवे, नो इणढे समहे, तेसि मगीणं इतरगाए चेव गंधे पण्णत्ते, अत्र कुष्ठं-गन्ध-11 द्रव्यं प्रतीतमेव चोओ-गन्धद्रव्यविशेषः स्नानमल्लिका-मल्लिकाविशेषः, एतेषां पुटानां प्रतिवाते-आघायकावेवक्षितपुरुषाणां प्रत्यभिमुखं वाते वाति सति उद्भिद्यमानानाम्-उद्घाट्यमानानां 'कोट्टि जमाणाण वा' इति इह पुटैः परिमितानि यानि कोष्ठादीनि गन्धद्रव्याणि तान्यपि परिमेये परिमाणोपचारात् कोष्ठकुटादीनीत्युच्यन्ते तेषां कुचमानानाम्-उदूपलेन क्षुधा मानानां संचिजमाणाण वा' इति श्लक्ष्ण खण्डी क्रियमाणानामेतच विशेषग कुष्ठादिद्रयाणामबसेयं, तेषामेव प्रायः कुट्टनश्लक्ष्णखण्डीकरणसम्भवात्, न तु यूथिकादीनाम्, उक्करिजमाणाण'क्षुरिकादिभिः कुष्ठादिसुटानां कुष्ठादिगन्धद्रव्याणां वा उत्कीर्यमानानां परिभाव्य (ज्य) मानानां-पार्श्ववर्तिभ्यो मनाक् मनारदीयमानानां, तया भाण्डादेकस्मात् स्थानाद् भाण्ड-1 दीप अनुक्रम Akhter Jan Education ForFive Persanamory annlionary.org ~81
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy