SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H], भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत उपोबात- इमे एयारूचे वण्णावासे पण्णसे, से जहानामए चंपेहवा चंपगच्छडीइ वा हलिहाइ वा हलिइभेएइ वा हलिइगुलियाइ वा161 पंचवर्णम नियुक्ति: हरियालेवा हरियालभे देह वा हरियालगुलिपाइ वा चिकुरेइ वा चिकुरंगरागेइ वा वरकणगानेघसेइ वा वरपुरिसबसणेइ णिवर्णनं वा चंपगकुसुमेइ वा कोहंडियाकुसुमेइ वा तडउडाकुसुमेइ वा घोसाडि कुपुमेइ वा सुवण्ण जूहियाकुसुमेइ वा जूहियाकु. सुमेइ वा सुहिरणकुसुमेह वा कोरिटंवरमल्लदामेह वा पीयासोगेइ वा पीयक गोरेइ वा पीयधुजोवेइ वा, भने एयारवे?.15 Fनो इण समढे, तेणं हालिदा मणी एत्तो इतरगा चेव कंतसरा चेव मणुगतरा चेव मणामतरगा चेव वागणं पण्णचा. चम्पका-सुवर्णचम्पको वृक्षः, चिकुरो-रागद्रव्यविशेषः, चिकुरागरागा-चिकुरसंयोग ने मे दो वस्त्रादौ रागः (ग्रन्था.* प्रम्ब०००) वरकनकनिघसो-वरकनकस्य कषपट्टके रेखा वरपुरुषो-वासुदेवस्तस्य वसनं वरपुरुषवसनं, तच्च किड पीतमेव |भवतीति तदुपादानं, कूष्माण्डी-पुष्पफली तडवडा-आउली मुहिरण्यको-धनस्पतिविशेषः । तस्य णजे ते सुकिल्ला मणी, | तेसि णं मणीणं इमे एयारूवे वण्णावासे वण्णते, से जहानामए अंकेह वा संखेइ वा कुंदेइ वा दरइ वा हंसावलीइ वास चंदावलीह या सारख्यबलाहपर वातवोयरुप्पपहेद वा सालिपिहरासीइ वा कुमुदपुकरासीह वा सुकाळेवाडीइ वा पेहु. द्रोणमिजियाइ वा विसेइ वा मुणालियाइ वा गयदंते वा लवंगदलेह वा सेवासोगेइ वा से यकणवीरेइ वा सियबंधुजीचे । *वा, भषे एयारुचे, नो इणजे समद्वे, ते णं सुकिला मणी एत्तो इतरगा चेव कंततरा चेव मणुष्मतरा चेव मणामत साचेव, अत्र असो-रक्षविशेषः बलाका-विसकण्ठिका चन्द्रावली-तडागादेतु जउमध्यप्रतिविम्बितचन्द्रपतिः शारदिका ला-161 का-धरत्कालभावी मेपातशेयरुपपदे वेति माता-अग्निसम्पर्कग निर्मलोकतो धौतो-भतिसरण्टितहत सम्माजे दीप अनुक्रम FU ForFive Persanamory ~80~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy