SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H], भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: मणीनां गन्धः प्रत | स्पर्शश्च सुत्रांक दीप अनुक्रम उपोदात- भाजनान्तरं संहियमाणानां पदारा:-स्फाराः, ते चामनोज्ञा अपि स्युः अत बाह-मनोज्ञा-मनोऽनुकूला, तश मनोज्ञत्वं नियुक्ति कुत इत्याह-मनोहरा-मनोहरन्तीति-आत्मवशं नयन्तीति मनोहरा वतस्ततो मनोज्ञान, तदपि मनोहरत्वं कुत इत्याह माणमनोनिवृतिकराः। तेसि णं मणीर्ण हमे एयारूवे फासे पण्णत्ते, से जहानामए आईणेइ वा रुएइ वा पूरेइ वा नवणीएड ॥१७९॥xमामला ४वा हंसतूलेइ वा सिरीसकुसुमनिचएइ वा बालकुसुमपत्तरासीइ वा, भवे एयारवे, नो इणढे समढे, ते णं मणी एत्तो इ तरा चेव कंततरा चेव मणुण्णतरा चेव मणामतरा चेव फासेणं पण्णता, तए णं से आभियोगे पालए तस्स दिवस जाणविमाणस्स बहुमज्झभागे एस्थ णं पेच्छाघरमंडवं विउवइ, अणेगखंभसयनिविटुं अन्मुग्गयसुकयवरवेइयातोरणवरवेइयसालंभजियागसुसिलिट्ठविसिट्ठलट्ठसंठिअपसस्थवेरुलियविमलखंभ नाणामणिकणगरयणखचिओजलबहुसमसुविभचदेसभाग ईहामिगउसभतुरगनरमगरविहगवालगकिन्नरहरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं कंचणमणिरयणथूभियागं नाणाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरं चंचल (चवल) मरीचिकवयं विणिम्मुयंत लाउल्लोइयमहियं गोसीसरसचंदणदहरदिन्नपचंगुलितलं एवचियवंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसभागं आसत्तोसत्तविउलवट्ठवग्धारियमल्लदामकलावं पंचवण्णसरससुरभिमुक्कपुष्फपुंजोवयारकलियं कालागुरुपवरकुंदुरुकतुरुकधूवमघमपंतगंधुद्धयाभिरामं सुगंधवरग-1 धगंधियं गंधवट्टिभूअं दिखतुडियसद्दसंपणइयं अच्छे सण्हं जाव पडिरूवं, अत्र 'अम्भुग्गये'त्यादि, अभ्युद्गता-अत्युत्कटा सुकृता-सुनिष्पादिता वरवेदिका तोरणानि वरवेदिकाशालभलिकाश्च यत्र तदभ्युद्गतसुकृतवरवेदिकातोरणवरवेदिकाशालभलिकाकं, तथा सुश्लिष्टा विशिष्टा लष्टसंस्थिता-मनोज्ञसंस्थानाः प्रशस्ता-वास्तुलक्षणोपेता वैदूर्यविमलस्तम्भा-वैडूर्यर 27 % ॥७९n Jan Fairysanelibrary.orm ~82
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy