SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं , नियुक्ति: [१८४], विभा गाथा H], भाष्यं [३...]. मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: * * प्रत * ** दीप अनुक्रम पोटालोकादक्सेयः, पुष्पावलिपनपत्रसागरतरङ्गवासन्तीलतापमलता प्रतीता, तासांभल्या-विच्छित्त्या चित्रम्-आलेखोयेऽभूमिभागः ते आवर्तप्रत्यावर्तश्रेणिप्रश्रेणिस्वस्तिकसौवस्तिकपुष्पमाणववर्खमानकमत्स्याण्डकमकराण्डकजारमारपुष्पावलिपनपत्रसाग रतरङ्गवासन्तीलतापद्मलताभक्तिचित्रास्तैः, किमुक्तं भवति ।-आवर्तादिलक्षणोपेतः, तत्थ जे ते किण्हा मणी तेसिणं ॥१७७॥ इमेयारूवे चण्णावासे पण्णत्ते, से जहानामए जीमूतेइ वा अंजणेइ वा खंजणेइ वा कजलेइ वा गवलेइ वा गवलगुलि याइ वा भमरेइ वा भमरावलीइ वा भमरपतंगसारेइ वा जंबूफलेइ वा अदारिद्वेइ वा परपुढेइ वा किण्हकेसरेइ वा आगासधिग्गलेइ वा किण्हासोपइ वा किण्हकणवीरेइ वा किण्हबंधुजीवेइ वा, भवे एयारूवे?,नो इणढे समढे, तेणं किण्हा मणी इत्तो इट्टतरा चेव कंततरा चेव मणुण्णतरगा चेव मणामतरा चेव वण्णेणं पण्णत्ता, अत्र अञ्जनं-सौवीराजनं रत्नविशेषो वा खञ्जनं-दीपमल्लिकामलः गवलं-माहिषं शृङ्ग गवलगुटिका-माहिषशृङ्गस्य निबिडतरसारनिवर्तिता गुटिका, धमरपत सारा-धमरपक्षान्तर्गतो विशिष्टकालिमोपचितः प्रदेशविशेषः, आर्द्रारिष्ठः-कोमलकाकः आकाशथिग्गलं-शरदि मेषविनिमुक्तमाकाशखण्ड, तद्धि कृष्णमतीव प्रतिभातीति तदुपादानं, केसरो-बकुलः, केसरादयः पञ्चवर्णा भवन्तीति शेषवर्णव्युदासार्थ कृष्णयहणम् , इह केपाश्चिदकान्तमपि किञ्चिदिष्टमाभाति ततोऽकान्तताव्यवच्छित्त्यर्थमुकं-कान्ततरका एव-अतिनिधमनोहारिकालिमोपचिततया जीमूतादेः कमनीयतरका एव, अत एव मनोज्ञतरकार, मनोज्ञतर- ॥१७७॥ मपि किचिन्मध्यमं भवति ततः सर्वोत्कर्षप्रतिपादनार्थमाह-मनापतरका एव, द्रष्टणां मनांसि आमुवन्ति-आरमयशतां मयन्तीति मनमापार, ततः प्रकर्षविषक्षायां तर प्रत्यया, माकृतत्वाच पकारस्य मकारे मणामतरा इति, सत्वर्ण *** E * *** Jan iewsanelibrary.orm ~78~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy