SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Jan Education “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-], निर्युक्तिः [१८४ ], वि०भा० गाथा [-], भाष्यं [ ३...], मूल [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः जाणविमाणस्स अंतो बहुसमरमणिज्जं भूमिभागं विउबार से जहानामर आर्लिंग खरेइ वा मुईंगपुक खरेइ वा सरतलेइ वा करयलेइ वा चंदमंडलेइ वा सूरमंडलेइवा आयंसमंडलेइ वा उरब्भचम्मेइ वा वराहचम्मेइ वा वगचम्मेइ वा दीवियचम्मेइ वा अणेगसंकुकीलगसहस्त्रवितते आवडपच्चा वड से ढिप से ढि सोत्थिय तो त्रत्थि वधूस माणगद्ध माणगम च्छंड मारंड जार | मारफुलावलिप उमपत सागरतरंगव संतलपपड मलयभित्तिचित्तेहिं सच्छा मनमेहिं समिरीएहिं सउज्जोएहिं नाणा विहपंचवण्णेहिं मणीहिं उवसोभिते, तंजहां- किण्हेहिं नीजेहिं लोहिएहिं हलिदेहिं सु के डेहिं, अत्र 'आलिंगपुक्खरइ वे'ति आलिङ्गन्ध वाद्यते इत्यालिङ्गो-मुरजवाद्य विशेषः तस्य पुष्करं चर्म्म दुई तत्किलात्यन्तसममिति तेनोपमा क्रियते, इति | शब्द उपमाभूतवस्तुपरिसमाप्तिद्योतकः, वाशब्दः समुच्चये, एवं शेषपदान्यपि भावनीयानि, नवरं 'वगचम्मेद वे 'ति वृकचर्म द्वीपी चित्रकः, उरवादिवर्म्मविशेषण नाह- 'अगेगे' त्यादि, अनेकैः शङ्कुममाणैः कील सहस्रैर्महद्भिः कीलकैस्ताडितं प्रायो मध्यक्षामं भवति, तथारूपताडासम्भवात् ततः शङ्कुमहणं, विततं बिततीकृतं ताडितामति भावः, यथा अत्यन्तं बहुसमं भवति तथा तस्यापि यानविमानस्यान्तर्बहुसमो भूमिभागः कथम्भूत इत्याह- 'नाणाविहपंचवण्णेहिं मणीहिं वसोभिए' नानाविधा-जातिभेदान्नानाप्रकारा ये पञ्चवर्णा मण वस्तैरुपशोभितः, कथम्भूतै रित्याह-'आवडे' त्यादि, आवर्त्तादीनि मणीनां लक्षणानि, तत्रावर्त्तः प्रतीतः, एकस्यावर्त्तस्य प्रत्यभिमुख आवर्त्तः प्रत्यावर्त्तः, श्रेणिः -- तथाविधबिन्दुजालादेः पक्तिः तस्याश्च श्रेणेर्या विनिर्गता अभ्या श्रेणिः सा प्रवेणिः, स्वस्तिः प्रतीतः, सौवस्तिकपुष्पमाणवी क्षणविशेषौ लोकात् प्रत्येतव्यौ, वर्द्धमानकं धरावसम्पुटं, मरस्याण्डकमकराण्डके प्रतीते, जारमारो-लक्षणविशेषो For Peace & Personal Use Ony ~77~ janelibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy