SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H, भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत निच पोटात निरावरणा निरुपपातेति भावः छाया-दीष्ठिर्येषां तानि निकटच्छायानि सप्रमाणि-स्वरूपतः प्रमावन्ति समरीची. निनिच-वहिर्विनिर्गतकिरणजालानि अत एव सोद्योतानि-बहिर्यवस्थितवस्तुस्तोमप्रकाशकराणि, 'पासाइया' इत्यादि। का इत्यादिध्वजादीपदचतुष्टयं प्राग्वत् । तेसि णं तोरणाणं उप्पिं बहवे किण्ह चामरज्झया लोहियचामरज्झया नीलचामरझया सुकिल्लचामर॥१७॥ झया हालिदचामरज्झया अच्छा सण्हा रुप्पपट्टा वयरामयदंडा जलयामलगंधिया सुरम्मा पासाइया जाव पडिरूवा, मत्र कृष्णचामरयुक्का ध्वजाः कृष्णचामरध्वजा, एवं शेषपदेष्वपि भावना कायों, 'रूप्पपट्टा' इति रूप्यो-रूप्यमयो वज्रमयस्य दण्डसोपरि पट्टो येषां ते रूप्यपट्टाः, 'वइरदंडा' इति वज्रो-वज्ररत्नमयो दण्डो रूप्यपट्टमध्यवर्ती येषां ते वज्रदण्डा, तथा जल जानामिव-जलजकुसुमानां पद्मादीनामिवामलो-निर्मलो यो गन्धः स विद्यते येषां ते जलजामलगन्धिका दीप मत एव सुरम्या, प्रासादीया इत्यादि प्राग्वत् । तए णं तेसिणं तोरणाणं उप्पिं बहवे छचातिच्छचे घंटाजुयले पडागाअनुक्रम इपडागे उप्पलहत्थर कुमुदहत्थए नलिणहत्थए सुभगहथए सोगंधियहत्थए पुंडरीयहत्वए सयवत्तहर थए सहस्सपत्तहत्थए सबरयणामए अच्छे सण्हे जाव पडिरूवे विउबह, इह छत्रात् लोकप्रसिद्धादेकसलकात् अतिशायीनि छत्राणि उपर्यधोभावेन द्विसमानि विसङ्ग्यानि वा छत्राविच्छत्राणि, पताका लोकप्रसिद्धास्ताभ्योऽतिशायिन्यो दीर्घवेन विस्तारेण च पताकाः पताकातिपताकाः, उत्पलहस्तान्-उत्पलास्यजलजकुसुमसमूहविशेषान, एवं शेषपदान्यपि भावनीयानि, नवरमुत्पलं-ईम पद्म-सूर्यविकासि कुमुदं-कैरवं नलिनम्-ईपद्रकंपनं सुभगं पद्मविशेषः सौगन्धिककल्हारं पुण्डरीकं-ताम्बुजं सहसपनशतपत्रे पत्रसझलाभेवकृती पद्मावशेषौ । तर णं से पालए देवे तस्स पं दिवस **hakk - R ॥१७६॥ Jan E DUi sanelibrary.com ~764
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy