SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H], भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: * * * % प्रत सत्राक % -% होते ण तोरणा नानामणिमयेसु खंभेसु स्वनिविट्ठसंनिविद्वविविहतारारूपोवचिया विविहमुत्रतरोविया ईहामिगरसमतुर* गनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचिचा खंमुग्गवधाइरवेड्यापरिगयाभिरामा विजाह रजमलजुगलजंतजुत्ताविव अञ्चीसहस्समालिणीया रूबगसहस्सकलिया मिसमाणा भिभिसमाणा चक्खुल्लोयणसा सुहफासा सस्सिरीयरूवा पासाईया जाव पडिरूवा, अत्र 'उबविट्ठसंनिविडा' इति उपविष्टानि सामीप्येन स्थितानि, तानि चकदाचिचलानि अथवा अपदपतितानि आशझोरन् तत आह-सम्यक्-निश्चलतया अपदपरिहारेण च निविष्टानि सन्निविष्टानि, सतो विशेषणसमासः, तथाविधैस्तारारूपैः-तारिकाभिरुपचितानि, तोरणेषु शोभार्थ तारका निवध्यन्ते इति प्रतीतं लोकेऽपीति, तथा विविहमुत्तरोविया' इति विविधषिच्छित्तिकलिता मुक्का-मुक्ताफलानि 'अंतरे'ति मन्तराशब्दोऽगृहीतवीप्सोऽपि सामर्थ्यात् वीप्सां गमयति अन्तरा अन्तरा रोविया-आरोपिता यत्र तानि तथा, शेष मागेव व्याख्यातमिति । तेसिं तोरणाणं उप्पि अहमंगलगा पन्नता, तंजहा-सोत्थिय सि.रेवच्छ नंदियावत्त बद्धमाणग ट्र भद्दासणग फलस मच्छ दप्पणा, सबरयणामया अच्छा सण्हा लण्हा घट्ठा महा नीरया निम्मला निप्पका निककहरछाया समिरीया सरजोया पासाईया दरिसणिज्जा अभिरुवा पडिरूवा, अत्र 'अच्छा' इति अच्छानि आकाशस्फटिकवत् भतीव स्वच्छानि श्लक्ष्णानि-लक्ष्णपुद्गलस्कन्धनिष्पन्नानि लक्ष्णदलनिष्पन्नफ्टवत्, लण्हानि-मरणानि घुटितपटवत्, पृष्टानीव पृष्टानि खरशानया पाषाणप्रतिमावत् , मृष्टानीव मृष्टानि सुकुमालशानया पाषाणप्रतिमेव, अत एव नीरजांसि स्वाभाविकरजोरहितत्वात् निर्मलानि अभ्यागन्तुकमलामावाद, निष्पानि कलकविकलानि, तथा निष्काटा-निष्कवचा % दीप अनुक्रम %AkSOCTSketex % - -" andre ForFive Persanamory ~75~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy