SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H], भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: % * प्रत % 4 सत्राक + मसूरकस तन्नवत्वकुशान्तलिच्चकेसरं आस्तरकमृदुना मसूरकेन नवत्वकुशान्तलिच्चकेसरेण प्रत्यवस्तृतानि-आच्छादितानि सन्ति यानि अभिरामाणि तानि तथा, तथा सुष्टु विरचितं रजस्त्राणं येषामुपरि तानि सुविरचितरजखाणानि, तथा ओयवियं-विशिष्टपरिकर्मणापरिकर्मिमतं क्षौम-दुकूलपट्टरूपं प्रतिच्छादनं येषां तानि तथा, पार्श्वतो रक्कांशुकसंवृतानि, अत एव सुरम्याणि तथा आजिनक-धर्ममयं वस्त्रं एतच्च स्वभावादतिकोमलं भवति रूतं-कर्पासपक्ष्म बूरो-वनस्पतिविशेषः नवनीत-घक्षणं तुलम्-अर्कतूलं तेषामिव स्पर्शो येषां तानि तथा,प्रासादीयानि मनःप्रसादहेतुत्वाद् दर्शनीयानि रूपातिशयभावात् तथा अभि-प्रतिक्षणं नवं नवमिव रूपं येषां तानि अभिरूपाणि इत्थं प्रतिरूपाणि-प्रतिविशिष्टरूपाणीति। तए णं तातो रूयगमज्झवत्थबातो चत्तारि दिसाकुमारिमयहरियातो जेणेव भगवं तित्ययरे तेणेव उवागच्छति उवागच्छित्ता भयवं तित्थयरं करयलपुडेण तित्थयरमायरं च बाहाए गेण्हति गेण्हेचा जेणेव दाहिणिल्ले कयलीहरए जेणेव | चाउस्सालए जेणेव सीहासणे तेणेव उवागच्छति उवागच्छित्ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे निसी-1 याविति निसीयाविचा सयपागसहस्सपागतिल्लेहिं अभंगिति अभंगित्ता सुरभिगंधवट्टएणं उबहिति उबट्टित्ता भयवं पतित्थयरं करयलपुडेणं तित्थयरमायरं च वाहाहिं गिण्हन्ति गेण्हेत्ता जेणेव पुरथिमिल्ले कयलीहरए जेणेव चाउस्साले जेणेव | दासीहासणे तेणेव उवागच्छंति उवागच्छित्ता भयवं तित्धयरं तिस्थयरमायरं च सीहासणे निसीयाविति, निसीयावित्ता तिहिं उदएहिं मज्जावेंति, तंजहा-गंधोदएणं पुष्फोदएणं सुद्धोदगेणंति, मजावित्ता सघालंकारविभूसिए करेंति करेत्ता भयवं तित्थयर करयलपुडेणं तित्थयरमायरं च बाहाहिं गेहंति गिण्हित्ता जेणेव उत्तरिले कयलीघरगे जेणेव चाउस्सालए ५ दीप अनुक्रम ForFive Persanamory Sysansliterary.cro ~65
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy