SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H], भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: उपोद्धात प्रत कप्पंति कप्पेत्ता वियर खणति खणित्ता वियरए नामि निहणंति निहणित्ता रवणाणं वयराण व पूरंति पूरित्ता हरि- पूर्वदक्षिणनियुक्तिः यालियापेढं पर्वधंति, भगवतो तित्थयरस्स जम्मणभवणस्स पुरथिमदाहिणुत्तरेणं ततो कयलीहरगे विउति, तएणं पश्चिमोत्त तेसिं कयलीहरगाणं बहुमज्झदेसभागे तओ चाउस्सालए विउधिति, तए णं तेसिं चाउस्सालाणं बहुमम्झदेसभागे ततो रविदिग्म॥१७॥ सीहासणे विउर्वति, तेसि णं सीहासणाणं अयमेयारूवे वण्णावासे पण्णते, तंजहा-तवणिज्जमया चकला रययामया ध्यरुवक ४सीहा सोचनिया पाया नाणामणिमयाई पायसीसगाई जंवूणयामयाई गत्ताई नाणामणिमयं विचासणं सिंहासणे || कुमायः ईहामियतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता ससारसारोवचियमणिरयणपाय-1. वीढा अत्थरयमउयमसूरनवत्तयकुसंतलिच्चकेसरपच्चत्थुयाभिरामा सुविरइयरइत्ताणा ओवचियखोमदुगुल्लपपडिच्छायणा रतंसुयसबुया सुरम्मा आईणगरूयबूरनवणीयतूलफासा पासाईया दरिसणिज्जा अभिरुवा पडिरूवा, अत्र तपनीयमयानि चकलानि-पादानामधो वृत्ताकारा अवयवविशेषाः, रजतमयाः सिंहा यैरुपशोभितं सत्तत्सिंहासनमुच्यते, सौवर्णिका:-सुवर्णमयाः पादाः, नानामणिमयानि पादशीर्षकाणि-पादानामुपरितना अवयवविशेषाः, जाम्बूनदंसुवर्णविशेषस्तन्मयानि गात्राणि-ईषादीनि नानामणिमयं विचं वानं, 'ससारोवचियेत्यादि सारसारैः-प्रधानप्रधानैः मणिरक्षरुपचितेन पादपीठेन सह यानि तानि ससारसारोपचितमणिरत्नपादपीठानि, प्राकृतत्वात्पदव्यत्ययः, तथा आस्त-॥१७॥ रकम्-आच्छादकं मृदु यस्य तदास्तरकमृदु विशेषणस्य परनिपातः प्राकृतत्वात् नवा त्वच येषां ते नवत्वचः कुशान्तादर्भपर्यन्ता नवत्वचश्च ते कुशान्ताच नवत्वकुशान्तास्त एव लिच्चानि-कोमलानि नमनशीलानि च केसराणि मध्ये यस्य दीप अनुक्रम ForFive Persanamory M ysannlionary.org.in ~64~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy