SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H, भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: उपोदात- नियुक्तिः कृतं जिन प्रत मज्जनादि ॥१७॥ दीप अनुक्रम जेणेब सीहासणे तेणेव उवागच्छति ज्वागच्छित्ता भयवं तित्थयरं तित्थयरमायरं च सीहासणे निसीयाविति निसीयावित्ता अभियोगे दवे सद्दावेंति, सद्दावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! चुल्लहिमवंतातो वासहरपषयातो गोसीसचंदणकहाई साहरह, तए णं ते आभियोगा देवा ताहिं रुयगमज्झवस्थवाहिं चरहिं दिसाकुमारिमयहरियाहिं एवं वुत्ता समाणा हदुतहा जाव हरिसवसविसप्पमाणहियया विणपण वयणं पडिच्छित्ता खिप्पामेव चलहिमवंतातो वासहरपचयातो गोसीसचंदनकट्ठाइं सरसाइं साहरति, तए णं तातो मज्झिमरुयगवत्थयातो चत्तारि दिसाकुमारिमयहरियातो सरगं करेंति सरगं करेत्ता अरणि घडति अरणिं घडेत्ता सरएण अरणिं महंति अरणि महित्ता अग्गिं पाति अग्गि |पाडेता अग्गि संधुकंति अग्गिं संधुक्कित्ता गोसीसचंदणकढे पक्खिवंति पक्खिवित्ता अग्गिं उज्जालेंति अग्गिं उजाळेत्ता *समिधाकट्ठाई पक्विवंति समिधाकट्ठाई पक्खिवित्ता अग्गिहोम करेंति अग्गिहोम करेत्ता भूहकम्म करिंति भूइकम्म करिता रक्सापोट्टलिय बंधति पंधित्ता नाणामणिरयणभत्तिचित्ते दुवे पासाणवट्टगे गहाय भगवतो तित्थयरस्स कण्णमूलंसि टिट्टिया-ति, भवउ भयवं! पत्याउए, तए णं ताओ रुयगमज्झवत्थबातो चशारि दिसाकुमारिमयहरियातो |भगवं तित्थयरं करयलपुडेणं तित्थयरमायरं च बाहाए गेहंति गेण्हेत्ता जेणेव तिस्थयरस्स भगवतो जम्मणभवणे तेणेव उवागच्छंति उवागच्छित्ता तित्थयरमायरं सयणिजसि निसीयावेंति, भगवं तित्थयरं माऊए पासे ठवेंति ठवेत्ता आगायमाणीओ परिगायमाणीतो चिट्ठति ॥ तेणं कालेणं तेणं समएणं सक्के नाम देविंदे देवराया वळपाणी पुरंदरे सतकऊ सहस्सक्खे मघवं पाकसासणे दाहिणहलोयाहिवई बच्चीसविमाणावाससमसहस्साहिवई परावणवाहणे मुरिदे पर स्मारक iwsanelitrary.orm ... अथ शक्र आदि इन्द्रादि आगमन एवं जिन-जन्म महोत्सव करणं 466~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy