SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H], भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: उपोद्धात- प्रत ॥१८॥ सुत्राक शलाकासमुदाय वेणुशलाकिकां-वेणुशलाकामयीं सम्मार्जनी, 'तणं सिबैण'मित्यादि, तत्कालविकुवितेन शिवेन कस्याप्यु- दिकमारीपद्यकारित्वाभावात् , मृदुना शरीरसुखस्पर्शहेतुत्वात् 'पिण्डिमनीहारिमगंधुद्धरेणं ति पिण्डिमा-पिण्डितः सन् यो निहा- महोत्सव रिमो-दूरं यावद् गमनशीलो गन्धस्तेन कृत्वा उडुर:-उद्धतः पिण्डिमनिभरिमगन्धोद्धरस्तेन, 'जोयणपरिमंडलं जं किंचि ! तणं या इत्यादि, योजनपरिमण्डलक्षेत्रं यावत् यत्किश्चित् तृणं वा इत्यादि प्रतीतम् , अशुचि-अपवित्रं, एतदेव व्याचष्टे|अचोक्ष-पूतिविरूपगन्धम् , एतदेव व्याचष्टे-दुरभिगन्धं, शेषं सुगम । तेणं कालेणं तेणं समएणं उद्धलोगवस्थधातो अह । दिसाकुमारिमयहरियातो सएहिं २ तं चेव जाव विहरन्ति, तंजहा-मेहंकरा १ मेहवती २, सुमेहा ३ मेहमालिणी ४। सुवच्छा ५ वच्छमित्ता ६ य, वारिसेणा ७ चलाहगा ८॥१॥तए णं तासिं उद्धलोगवत्थवाणं अट्टण्हं दिसाकुमारिमय-द हरियाणं पत्तेयं पत्तेयं आसणाई चलंति, एवं तं चेव भाणियचं, जाव अम्हे णं देवाणुप्पिए ! उद्धलोयवत्थवातो अट्ट दिसाकुमारिमयहरियातो भयवतो तित्थयरस्स जम्मणमहिमं करिस्सामो, तं तुन्भेहिं न भाइयवंतिकडे उत्तरपुरस्थिमं |दिसीभागं अवकमंति २ जाव दोच्चपि बेउषियसमुग्धाएणं समोहणंति समोहणित्ता अभवद्दलए विउवंति, से जहा नामए कम्मकरदारगे सिया तरुणे जाव निउणसिप्पोवगए, एगं महं दगवारगं वा दगकुंभगं वा दगथालगं वा दगकलसं वा गहाय रायंगणं वा रायंतेउरं वा आराम वा देउलं वा सभं वा पर्व वा अतुरियमचवलमसंभतं सुनिउणं सबतो समंता | आवरिसिज्जा, एवमेव तातोऽवि उद्धलोगवस्थवातो अढदिसाकुमारिमयहरियातो अभवद्दलए विउविति, वाः-पानीयं तस्य दलानि वादेलानि तान्येव वादलकानि मेघा इत्यर्थः, अपो बिभ्रतीति अग्धाणि-रोधास्तान्यस्मिन् सन्तीति दीप अनुक्रम MARCHICALCCACCORROCES %84- *% ForFive Persanamory nsansliterary.orm ~60~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy